Enter your Email Address to subscribe to our newsletters

फरहान अख्तरं राशि खन्नां द्रष्ट्रुम् उत्पन्नः प्रशंसकानां सम्मर्दः
जोधपुरम्, 6 नवंबरमासः (हि.स.)। बॉलिवुड्-चलच्चित्रनटः फरहानाख्तरः, नटी च राशि खन्ना च, स्वस्याः आगामीया: युद्धनाट्यचलच्चित्रस्य “एकशतद्वादश बहादुर” इत्यस्य प्रचारार्थं गुरुवासरे जोधपुरनगरं प्राप्तवन्तौ। तयोः दौरो न केवलं प्रचारपर्यन्तः आसीत्, किन्तु तौ उभौ राष्ट्रभक्तिभावनां संवर्धयन्तौ अत्यन्तं भावुकं कर्म अकुर्वताम्। तौ कागाट्रस्ट् इत्यनेन आयोजिते मेजर् शैतानसिंह परमवीरचक्रस्मारकसंस्थायां उपस्थित्य, परमवीरचक्रविजेतारं मेजरं शैतानसिंहं प्रति श्रद्धांजलिं अर्पयताम्।एषा “एकशतद्वादश बहादुर” इति चलच्चित्रकथा मेजर् शैतानसिंहभाटेः तथा षट्षष्ट्यधिकद्विसहस्रतमे वर्षे भारत-चीनयोः युद्धे रेजाङ्लायुद्धे शहीदभूतानां त्रयोदशकुमाऊँरेजिमेण्ट् इत्यस्य वीराणां शौर्यकथायाम् आधारीकृता अस्ति। फरहानाख्तरः अस्मिन् चलच्चित्रे मेजर् शैतानसिंहस्य भूमिकां वहति, सः स्वया सहनट्या राशि खन्नया सह आज कागां प्रत्यक्षं गतवान्। तत्र उभौ अभिनेतारौ मेजरं शैतानसिंहभाटिं प्रति सप्रेमश्रद्धां अर्पयताम् तथा तस्य बलिदानं स्मृत्वा भारतीयसेनायाः प्रति सम्मानं व्यक्तवन्तौ।
अस्मिन् अवसरे फरहानाख्तरः अवदत् — “मेजर् शैतानसिंहस्य साहसस्य नेतृत्वस्य च कथा प्रत्येकं भारतीयं गौरवेण पूरयति। मम भाग्यं यत् अहं तादृशस्य महावीरस्य भूमिका वहामि, यस्य राष्ट्ररक्षणार्थं सर्वस्वं समर्पितम्।”
एषा चलच्चित्रकथा भारतीयसैन्यइतिहासस्य एकस्मिन् अत्यन्तसाहसिके युद्धे — “रेजाङ्लायुद्धे” — आधारितम् अस्ति। अस्याः फिल्मस्य संदेशः — “वयं न प्रत्यपस्र्याम” इति — भारतीयसेनायाः वीरतां समर्पणभावं च सजीवयति।
एषा “एकशतद्वादश बहादुर” नामककथा चार्लीकम्पनीनामकस्य तेषां एकशतद्वादश सैनिकानां अदम्यं शौर्यं दर्शयति, ये भीषणशीतलतायाम् अपि कठिनपरिस्थितिषु च त्रिसहस्राधिकचीनसैनिकान् वीर्येण प्रत्याघातवन्तः।एक्सेल् एण्टरटेनमेण्ट् इत्यस्य फलकेन निर्मिता एषा युद्धनाट्यचलच्चित्रा नवम्बरमासस्य एकविंशतितमे दिने चित्रगृहेषु विमोचिता भविष्यति।
हिन्दुस्थान समाचार