9 नवम्बरमासात् आरभ्यः एकः भविष्यति निगमः। निगमस्य प्रशासनिकं संरचना त्रिगुणं दृढं भविष्यति।
संभगीयायुक्तः भविष्यति प्रशासकः। अधुना त्रयः अतिरिक्ता आयुक्ताः भविष्यन्ति। पदानां संख्या अधुना भविष्यति १४,५०३।
निगम


निगम


जयपुरम् 06 नवम्बरमासः (हि.स.)। ग्रेटर–हेरिटेज–निगमयोः कार्यकालः 9 नवम्बरदिनाङ्के समाप्तिः प्राप्स्यति। ततः परं जयपुरे एक एव नगरनिगमः कार्यं करिष्यति। नूतनस्य नगरनिगमस्य प्रशासनिक–संरचना त्रिगुणं सुदृढा भविष्यति इति सर्वकारेण योजना क्रियते। अस्य सर्वे प्रशासनिकवित्तीय–अधिकाराः प्रशासकाय प्रदातव्याः सन्ति। संभागीय–आयुक्तः अस्मिन् प्रशासकरूपे नियुक्तः अस्ति।

नगरीयविकासस्थानीय–निकायविभागेन निगडिताधिकारीणाम् अनुसारम्, एक–नगरनिगमे संस्थाप्यमाने प्रशासनिकसंरचने अपि महान् परिवर्तनः कृतः अस्ति। अस्मिन् एकस्य स्थाने त्रयः अतिरिक्त–आयुक्ताः (एकः आईएएस तथा द्वौ आरएएस अधिकारौ) नियोजयितुं योजना अस्ति। तदनु मुख्याग्निशमन–अधिकरिणः (सीएफओ) उपरि वरिष्ठ–सीएफओ इत्यस्य पदं सृज्य तस्य नियोजनाय प्रस्तावः सर्वकाराय प्रेषितः अस्ति। नगर–निगमेन प्रस्तावः सिद्धः कृत्वा सर्वकाराय प्रेषितः अस्ति।

तस्मिन् प्रस्तावे हेरिटेज–ग्रेटर–निगमयोः विद्यमान–पदानां १४,४४१ मध्ये ५६ पदानि निरस्तानि, स्थानतः ११८ नूतन–पदानि स्वीकृतानि च। उभय–निगमयोः एकीकरणेन नगर–निगमस्य क्षेत्रं विस्तृतं भविष्यति, तेन प्रशासनिक–कार्यभारः वर्धिष्यते। तत् दृष्ट्वा वरिष्ठ–कनिष्ठ–लिपिकयोः (यूडीसी-एलडीसी) ८२ पदानि वर्धितानि, यत्र १५ यूडीसी–पदानि तथा ६७ एलडीसी–पदानि सम्मिलितानि सन्ति। सम्प्रति उभय–निगमयोः ८५ यूडीसी तथा २१३ एलडीसी पदानि स्वीकृतानि सन्ति।

एतेभ्यः अतिरिक्तं सूचना–सहायकस्य १३, प्रमुख–आरक्षकस्य १२, अग्निशमनप्रधानः तथा सीएसआई इत्येतयोः २१–२१ पदानि, स्वास्थ्य–निरीक्षकस्य प्रथम–स्तरस्य १८, द्वितीय–स्तरस्य ७ पदानि अपि वर्धितानि। नगर–निगमेन प्रेषितप्रस्तावे क्षेत्रनिर्धारणम् अद्यापि न कृतम् — हेरिटेज–ग्रेटर–निगमयोः वर्तमान–क्षेत्राः संयुक्ताः करिष्यन्ति वा पूर्ववत् स्थास्यन्ति इति निर्णयः शेषः अस्ति।

जयपुरे, जोधपुरे, न्यायालये च पूर्वमेव द्वौ–द्वौ नगर–निगमौ आस्ताम्। सर्वकारेण गतदिवसभ्यः अस्यां त्रिषु नगरेषु एक–नगरनिगमं स्थापयित्वा, प्रशासनिक–संरचनायाः नूतन–रूपरेखा (कति अधिकारी, कुत्र, कस्य पदे नियोजयितव्याः इति) सज्जीकृत्य प्रस्तावं प्रेषयितुम् आदेशः दत्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani