सीजन-4 तः प्राक् नूतनशुभारंभं सज्जाः उत्तरप्रदेशयोद्धारः, डब्ल्यूपीएल मेगा ऑक्शन इत्यत्र द्रक्ष्यते नूतनोद्देश्यम्
- नूतनशिक्षणदलेन सह उत्तरप्रदेशयोद्धॄणां रीबूट इत्यांदोलनम्, अभिषेक नायरस्य नेतृत्वे निर्मीयते नूतनदिशा मुंबई, 06 नवंबरमासः (हि.स.)।विमेन्स् प्रीमियर् लीग (डब्ल्यूपीएल्) इत्यस्य आरम्भिकेषु फ्रेञ्चैजिषु एका, कैप्री स्पोर्ट्स् इत्यस्य स्वामित्वव
यूपी वॉरियर्स ने श्वेता सेहरावत को अनकैप्ड भारतीय श्रेणी से किया रिटेन


- नूतनशिक्षणदलेन सह उत्तरप्रदेशयोद्धॄणां रीबूट इत्यांदोलनम्, अभिषेक नायरस्य नेतृत्वे निर्मीयते नूतनदिशा

मुंबई, 06 नवंबरमासः (हि.स.)।विमेन्स् प्रीमियर् लीग (डब्ल्यूपीएल्) इत्यस्य आरम्भिकेषु फ्रेञ्चैजिषु एका, कैप्री स्पोर्ट्स् इत्यस्य स्वामित्ववती यूपी वॉरियर्स् नामिकादलं, चतुर्थसत्रात् पूर्वं स्वपुनर्निर्माणदिशायां महत्त्वपूर्णं चरणं स्थापितवती। अस्यां वारायां दलम् मेगा ऑक्शन इत्यस्मात् पूर्वं केवलं युवां ऊर्जस्विनीं च भारतीयां अनकैप्ड् श्रेण्यां स्थितां श्वेता सेहरावत् इत्यस्मीं एव रिटेन् कृतवती।

गतत्रिषु सत्रेषु यूपी वॉरियर्स् इत्ययं दलः बहून् रोमहर्षकान् प्रतिस्पर्धात्मकान् च क्रीडान् अकरोत्, किन्तु अनुवृत्तेः अभावेन दलं इच्छितं फलम् न प्राप। तस्मात् एव फ्रेञ्चैजी संस्थया अस्मिन् सत्रे प्रशिक्षके परिवर्तनं कृत्वा अभिषेक् नायर इति नूतनं मुख्यप्रशिक्षकं नियुक्तः, यः डब्ल्यूपीएल् इतिहासे प्रथमः भारतीयः मुख्यप्रशिक्षकः अभवत्। एतेन परिवर्तननेन दलं नूतनयुगस्य आरम्भं कर्तुम् इच्छति।

यूपी वॉरियर्स्, या लीगस्य प्रथमसत्रे एव प्लेऑफ् मध्ये स्थानं प्राप्तवती, अधुना चतुर्भिः राइट् टू मैच् (RTM) कार्ड्भिः सहितं मेगा ऑक्शन मध्ये प्रविश्यति। फ्रेञ्चैजी संस्थायाः लक्ष्यं अस्ति — तादृशीं संतुलितां प्रतिस्पर्ध्यां च टीमं निर्माणं कर्तुं या तेषां मूल्यानि नूतनसत्रस्य च महत्त्वाकाङ्क्षां प्रतिबिम्बयेत्।

मुख्यप्रशिक्षकः अभिषेक् नायरः अवदत् — “यूपी वॉरियर्स् इत्यस्य दले गतसत्रे बहवः उत्कृष्टाः क्रीडकाः आसन्, किन्तु अधुना यदा वयं डब्ल्यूपीएलस्य नूतनचक्रं प्रविशामः, तदा नूतनस्य आरम्भस्य आवश्यकता। एषः निर्णयः कस्यचित् द्वारं रुद्धुं न, किन्तु अस्माकं नवयोजनायाः अङ्गम् एव। अस्माकं विश्वासः अस्ति यत् मेगा ऑक्शन द्वारा वयं पुनः दलं एवं संयोजयिष्यामः येन सा अधिकं सुदृढा भविष्यति।”

दलस्य मुख्यपरिचालनाधिकारिणः (COO) क्षेमल् वैङ्गणकरः अवदत् — “एषः निर्णयः अस्माकं कृते नूतनारम्भस्य प्रतीकः। अस्माकं दलस्य समीपं उत्तमः पर्स् अस्ति, राइट् टू मैच् इति व्यवस्था अस्मभ्यं रणनीतिपूर्वकं चिन्तनं कर्तुं अवसरं ददाति। एतेन अस्माकं प्रशिक्षकाय अपि लचीलतां प्रदास्यति, येन सः सम्यक् संयोजनं कृत्वा टीमं विजये दिशायां अनयेत्।”

चतुर्थसत्रात् पूर्वं उत्तरप्रदेशवॉरियर्स् इत्यस्य एषः परिवर्तनः महिला क्रिकेट् प्रति तस्याः दीर्घकालिकदृष्टिकोणं प्रतिस्पर्धाभावं च अधिकं सुदृढं करोति। अधुना सर्वेषां दृष्टयः डब्ल्यूपीएल् 2026 मेगा ऑक्शन इत्यस्मिन् स्थास्यन्ति, यत्र एषा टीम् स्वस्य “फ्रेश् स्टार्ट्” इत्यस्य प्रतिज्ञां सत्यतां नयितुं प्रयतिष्यते।

------------------

हिन्दुस्थान समाचार