Enter your Email Address to subscribe to our newsletters

फतेहपुरम्, ०६ नवम्बरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य फतेहपुरजनपदे गुरुवासरे उद्योगबन्धुसमितेः तथा एमओयू कार्यान्वयनस्य सभा जनपदाधिकारी रविन्द्रसिंहस्य अध्यक्षतायां जनपदाधिकारीकार्यालयः-महात्मा गान्धीसभागारे सम्पन्ना। सभायां जनपदाधिकारेण निवेशमित्रप्रवेशद्वारस्य समीक्षाकाले प्रवेशद्वारे समयसीमातः अनन्तरं दीर्घकालं यावत् लंबितः एकः आवेदनपत्रः शीघ्रं निस्तार्यः इति निर्दिष्टम्। सर्वे आवेदनपत्राः अपि समयसीमान्तर्गतं निस्तार्यन्ताम् इति आदेशः दत्तः।
तथा च मुख्यमन्त्रियुवाउद्यमीविकासाभियानयोजना अन्तर्गतं स्वीकृत्यर्थं दीर्घकालं लंबितानि आवेदनानि वित्तकोषेभ्यः शीघ्रं स्वीकृत्य वितरणं करणीयम् इति निर्दिष्टम्। तेन उपायुक्तोद्यमं प्रति अपि आदेशः दत्तः यत् मुख्यमन्त्रियुवा-उद्यमीयोजना, मुख्यमन्त्रियुवास्वरोजगारयोजना च एकजनपदएक-उत्पादयोजना इत्येतासु योजनासु लंबितानि आवेदनानि वित्तकोषेभ्यः अधिकतया स्वीकृत्य ऋणवितरणं क्रियेत इति।
अनन्तरं सः औद्योगिकक्षेत्रे मलवां तथा बिन्दकीमार्गक्षेत्रे नूतनविद्युतरेखानिर्माणं स्वतंत्रविद्युतापूरकस्य च कृते अधिशासी अभियन्ता (विद्युत्) इत्यस्मै निर्दिष्टवान्। तत्रैव यूपीसीडा औद्योगिकक्षेत्रे मलवां नाम्नि भोजनशालानिर्माणस्य अतिरिक्तं जीर्णानि स्तम्भानि रेखाः च परिवर्तनीयाः इति निर्दिष्टम्। एतेषां कार्याणां कृते क्षेत्रीयप्रबन्धकः (यूपीसीडा) वीसी माध्यमेन आवश्यकं कार्यं करोतु इति आदेशः दत्तः।जनपदस्य एमओयू उद्यमी ऋषभरुयिया नाम उद्यमिनं बैंक ऑफ बड़ौदा इत्यनेन ऋणं स्वीकृतं इति सूचितम्। अपरस्य एमओयू इकाई मारुतिनन्दन एग्रो फूड नाम्नः धारा ८० अन्तर्गतः प्रकरणं निस्तारितं जातम् इति ज्ञाते उद्यमिना स्वसंतोषः व्यक्तः। अस्मिन् प्रसङ्गे उद्यमीसंबन्धप्रबन्धकः अनुराग अग्रहरिः, सहायकप्रबन्धकः रणविजयसिंहः, लीडबैंक-प्रबंधकः गोपालकृष्णः, जनपदस्य उद्यमिनः च जनपदस्तरीयाः अधिकारीणः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani