Enter your Email Address to subscribe to our newsletters

लखनऊ, 06 नवंबरमासः (हि.स.)।“वन्दे मातरम्” इत्यस्य गीतस्य शतपञ्चाशदधिकशततमवर्षपूर्तेः अवसरं प्रति भारतीयजनतापक्षेण (भाजपा) सर्वत्र प्रदेशे विशेषकार्यक्रमाः आयोज्यन्ते। तस्मिन् एव क्रमणि नवम्बरमासस्य सप्तमे दिने लखनऊमहानगरे सर्वेषु प्रमुखस्थलेषु “वन्दे मातरम्” गीतस्य भव्यगानमहोत्सवाः आयोजिताः भविष्यन्ति।
एषा सूचना राजधानीलखनऊनगरस्य कैसरबागस्थिते भारतीयजनतापक्षमहानगरकार्यालये आयोजितायां प्रेसवार्तायां महानगरभाजपाध्यक्षः आनन्दद्विवेदी प्रदत्तवान्। आनन्दद्विवेदी इत्युक्तवान् यत् अयं कार्यक्रमः केवलं औपचारिकता नास्ति, किन्तु स्वदेशप्रेमराष्ट्रभक्त्योः भावनां पुनर्जीवयितुं कृतः अभियानः अस्ति। सः अवदत् — “वन्दे मातरम्” अस्माकं स्वाधीनतासंग्रामस्य कालखण्डे क्रान्तिकारिणां प्रेरणास्रोतः आसीत्, यः देशं स्वतंत्रतायाः मार्गे प्रेरितवान्।
द्विवेदी पुनः उक्तवान् यत् आगामिदिनेषु विधानसभामण्डलस्तरेषु च महान् कार्यक्रमाः आयोज्यन्ते, यत्र जनसहभागिता सुनिश्चितता भविष्यति। प्रेसवार्तायां आनन्दद्विवेदी प्रधानमन्त्रिणः नरेन्द्रमोदिनः तस्य विशेषस्य आह्वानस्य अपि उल्लेखं कृतवान्, यः १ अक्टूबरदिनाङ्के “वन्दे मातरम् @150” अभियानस्य शुभारम्भसमये कृतः आसीत्।
प्रधानमन्त्री तस्मिन्नवसरे उक्तवान् यद्“वन्दे मातरम् केवलं गीतं न, अपि तु भारतमातुः प्रति आदरः श्रद्धा च एकतायाश्च प्रतीकं अस्ति।”
द्विवेदी विपक्षपक्षान् प्रति आक्षेपं कृत्वा अवदत् यत् कांग्रेसनामकपक्षः अतीतेषु वर्षेषु “वन्दे मातरम्” गीतस्य गानं प्रतिबन्धयितुं प्रयत्नं कृतवान्, सचिवालये च कतिपयेषु सर्वकारीसंस्थानेषु अपि तस्य गायनं निषिद्धं कृतम्। सः उक्तवान् यद् “एषः राष्ट्रगीतः न, किन्तु राष्ट्रस्य आत्मनः प्रतीकः अस्ति; तस्मिन् गीतगायननिषेधः देशभावनायाः विरुद्धः भवति।”
अन्ते सः अवदत् यत् भाजपा-सङ्गठनं एतत् सुनिश्चितं करिष्यति यत् प्रत्येकः नागरिकः गर्वेण “वन्दे मातरम्” गीतस्य पङ्क्तयः गायेत्, यथा देशभक्तेः एषा धारा निरन्तरं वहति।
एतस्मिन्नवसरे नगरकार्यालयमन्त्री दीपककुमारशुक्ल उपनाम्ना दीपू, नगरकार्यसमितिसदस्यः रविजायसवाल इत्यादयः अपि उपस्थिताः आसन्।
-----------------
हिन्दुस्थान समाचार