Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 6 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मीरजापुरजिलायां स्थिते विकासभवनपरिसरे आयोजितः सरसः मेला पुनः एतत् सिद्धं कृतवान् यत् प्रधान्यमंत्रिणः नरेन्द्रमोदिनः “लोकल् फॉर् वोकल्” इति स्वप्नं अत्र एव साकारं भवितुम् अर्हति। यः मीरजापुरः कदाचित् पीतलउद्योगेन च चिरौंजीआपूर्त्या च विश्वनक्शेपर् दीप्तः आसीत्, सः अधुना आत्मनिर्भरभारतस्य नूतनस्य अध्यायस्य आरम्भं करोत्।
एतानि विचारान् नगरविधायकः रत्नाकरमिश्रः मेले उद्घाटने व्यक्तवान्। मेले उद्घाटनं नगरविधायकेन रत्नाकरमिश्रेण, मझवांविधायिकया शुचिस्मितामौर्यया, मुख्यविकासाधिकारेण विशालकुमारेण च कृतम्। मुख्यविकासाधिकारी विशालकुमारः इत्युक्तवान् यत् शीघ्रमेव मीरजापुरीस्थले बनारसीसाड़ी-निर्माणकेंद्रं उद्घास्यते। त्रिदिवसीयं मेला सप्तमेन नवम्बरदिनेन पर्यन्तं प्रवर्तिष्यते।
सरसस्य मेलापकस्य अवसरे जिलास्य सांसदा च केन्द्रीयमंत्री च अनुप्रिया पटेल नाम्नी उक्तवती यत् यदि सर्वे जिलाः स्वस्वीयान् स्थानीयान् उत्पादान् तादृश्यया श्रद्धया स्वीकरिष्यन्ति यथामीरजापुरेण कृतम्, तर्हि 2047 तमवर्षे “विकसितभारत” इति स्वप्नं दूरं न भविष्यति। मीरजापुरः अधुना केवलं मन्दिराणां नगरी न, अपि तु “मेकिङ्ग् इण्डिया” इत्यस्य मिशनस्य अपि तीर्थं जातम्।
हिन्दुस्थान समाचार