सरस मेलापकात् लप्स्यते लोकल फॉर वोकल इति योजनायै वर्धनम्, महिला समूहाः प्रासारयन् आपणान्
मीरजापुरम्, 6 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मीरजापुरजिलायां स्थिते विकासभवनपरिसरे आयोजितः सरसः मेला पुनः एतत् सिद्धं कृतवान् यत् प्रधान्यमंत्रिणः नरेन्द्रमोदिनः “लोकल् फॉर् वोकल्” इति स्वप्नं अत्र एव साकारं भवितुम् अर्हति। यः मीरजापुरः कदाच
पथरहिया स्थित विकास भवन में आयोजित सरस मेला


मीरजापुरम्, 6 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मीरजापुरजिलायां स्थिते विकासभवनपरिसरे आयोजितः सरसः मेला पुनः एतत् सिद्धं कृतवान् यत् प्रधान्यमंत्रिणः नरेन्द्रमोदिनः “लोकल् फॉर् वोकल्” इति स्वप्नं अत्र एव साकारं भवितुम् अर्हति। यः मीरजापुरः कदाचित् पीतलउद्योगेन च चिरौंजीआपूर्त्या च विश्वनक्शेपर् दीप्तः आसीत्, सः अधुना आत्मनिर्भरभारतस्य नूतनस्य अध्यायस्य आरम्भं करोत्।

एतानि विचारान् नगरविधायकः रत्नाकरमिश्रः मेले उद्घाटने व्यक्तवान्। मेले उद्घाटनं नगरविधायकेन रत्नाकरमिश्रेण, मझवांविधायिकया शुचिस्मितामौर्यया, मुख्यविकासाधिकारेण विशालकुमारेण च कृतम्। मुख्यविकासाधिकारी विशालकुमारः इत्युक्तवान् यत् शीघ्रमेव मीरजापुरीस्थले बनारसीसाड़ी-निर्माणकेंद्रं उद्घास्यते। त्रिदिवसीयं मेला सप्तमेन नवम्बरदिनेन पर्यन्तं प्रवर्तिष्यते।

सरसस्य मेलापकस्य अवसरे जिलास्य सांसदा च केन्द्रीयमंत्री च अनुप्रिया पटेल नाम्नी उक्तवती यत् यदि सर्वे जिलाः स्वस्वीयान् स्थानीयान् उत्पादान् तादृश्यया श्रद्धया स्वीकरिष्यन्ति यथामीरजापुरेण कृतम्, तर्हि 2047 तमवर्षे “विकसितभारत” इति स्वप्नं दूरं न भविष्यति। मीरजापुरः अधुना केवलं मन्दिराणां नगरी न, अपि तु “मेकिङ्ग् इण्डिया” इत्यस्य मिशनस्य अपि तीर्थं जातम्।

हिन्दुस्थान समाचार