मुख्यमन्त्रिणा टेस्ला–संस्थायै हरियाणायां निर्माण-एककं स्थापयितुं आमन्त्रणं दत्तम्।
सर्वकारा विद्युत्–यानानां प्रोत्साहनाय प्रतिबद्धा अस्ति। चण्डीगढ़म्, 06 नवम्बरमासः (हि.स.)। हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंह-सैनी इत्यस्मिन् दिवसे विश्वविख्यातया विद्युत्–याननिर्मात्रीया टेस्ला इत्याख्यया संस्थानं प्रति हरियाणायां स्वस्य उत्प
हरियाणा के मुख्यमंत्री नायब सैनी टेस्ला प्रतिनिधि काे ईवी पाॅलिसी भेंट करते हुए


सर्वकारा विद्युत्–यानानां प्रोत्साहनाय प्रतिबद्धा अस्ति।

चण्डीगढ़म्, 06 नवम्बरमासः (हि.स.)। हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंह-सैनी इत्यस्मिन् दिवसे विश्वविख्यातया विद्युत्–याननिर्मात्रीया टेस्ला इत्याख्यया संस्थानं प्रति हरियाणायां स्वस्य उत्पादकार्यालयं स्थापयितुं आमन्त्रणं दत्तवन्तः। ते अवदन् यत् राज्यसर्वकारा विद्युत्–यानानां प्रोत्साहनाय औद्योगिकनिवेशस्य च आकर्षणाय सर्वं साहाय्यं दातुं प्रतिबद्धा अस्ति।

मुख्यमन्त्रिणा टेस्ला–प्रतिनिधिभ्यः हरियाणा–विद्युत्–याननीतिः प्रदत्ता तथा च उक्तं यत् हरियाणा एषु क्षेत्रेषु अग्रगण्यः भूत्वा शीघ्रं प्रगतिं कुर्वन् अस्ति। नायबसिंह-सैनी अद्य टेस्ला–संस्थाप्रतिनिधिभिः सह आयोजितायां सभायां अध्यक्षतां कृतवान्।

मुख्यमन्त्रिणा उक्तं यत् यदि टेस्ला हरियाणायां स्वस्य उत्पादकार्यालयं स्थापयति तर्हि तस्याः विक्रये उल्लेखनीया वृद्धिः भविष्यति तथा भारतीय–उपभोक्तृभ्यः टेस्ला–विद्युत्–यानानि अधिकं सुलभमूल्येन लभेत। ते अवदन् यत् हरियाणायाः विद्युत्–याननीतिः निवेशकान् प्रति आकर्षकानि प्रोत्साहनानि, दृढं अधोसंरचनं, उद्योगानां च अनुकूलं वातावरणं प्रददाति।

मुख्यमन्त्रिणा एवमपि उक्तं यत् अद्य हरियाणा निवेशस्य नवोन्मेषस्य च आदर्शगन्तव्यं जातम् अस्ति। राज्यसर्वकारा उद्योगेभ्यः विश्वस्तरीयाः सुविधाः अनुकूलं च वातावरणं प्रददाति। ते अवदन् यत् हरियाणायां टेस्ला-संस्थायाः उपस्थिति राज्यस्य औद्योगिक–तथा तन्त्रज्ञान–विकासं नूतनां गतिं दास्यति।

अस्मिन् अवसरे टेस्ला- संस्थायाः वरिष्ठनिर्देशिका इसाबेल् फैन् नाम्नी मुख्यमन्त्रारं प्रति भारतस्य प्रथमस्य एकीकृतस्य टेस्ला–केन्द्रस्य उद्घाटन–समारम्भे मुख्यातिथिरूपेण आगन्तुं आमन्त्रणं दत्तवती। उक्तः समारम्भः आगामिनि नवम्बरमासस्य 27तमे दिवसे गुरुग्राम–नगरे आयोज्यते। तत् केन्द्रं एकस्मिन् एव परिसरे अनुभवरूपकेन्द्रं , वितरणकेन्द्रं, सेवा–केन्द्रं, कार्यालय–स्थानं, तथा अतिवेग–विद्युत्–आपूर्तिस्थानं च समाहितं भविष्यति। अस्मिन् अवसरे मुख्यमन्त्रिणा इसाबेल् फैन्–नाम्न्यै श्रीमद्भगवद्गीतायाः प्रति उपहाररूपेण दत्ता।

सभायां मुख्यसचिवः अनुरागः रस्तोगी, परिवहन–विभागस्य अतिरिक्तमुख्यसचिवः डॉ॰ राजा शेखरः वुंडरू, मुख्यमन्त्रिणः प्रधानसचिवः अरुणकुमारः गुप्ता, उद्योगवाणिज्यविभागस्य आयुक्तः सचिवश्च डॉ॰ अमितः कुमारः अग्रवालः, सूचना–जनसम्पर्कभाषाविभागस्य महानिदेशकः के.एम. पाण्डुरङ्गः, एच.एस.आइ.आइ.डी.सी. इत्यस्य प्रबन्धनिर्देशकः यशगर्गः इत्येते अन्ये च वरिष्ठाः अधिकारी उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani