Enter your Email Address to subscribe to our newsletters

प्रयागराजः, 07 नवम्बरमासः (हि.स.)।उत्तरप्रदेशराज्यक्रीडानिदेशालयेन जिला प्रशासनप्रयागराजेन च संयुक्तं 19 नवम्बरमासे चतुश्चत्वारिंशततमं अखिलभारतीयं प्राइजमनी इन्दिरा म्याराथनं द्विचत्वारिंशत्किलोमीटरद्विशत्पञ्चनवत्यधिके पुरुषवर्गे महिला वर्गे च आयोजितं भविष्यति। अस्य आयोजनस्य सिद्धयः तीव्रतया प्रवर्तन्ते इति क्षेत्रीयक्रीडाधिकारी प्रयागराजस्थितः प्रेमकुमारनामकः शुक्रवारदिने अवदत्।
ते उक्तवन्तः यत् अस्य प्रतियोगितायाः विजेतृभ्यः कुलत: नवलक्ष्यपञ्चसप्ततिसहस्ररूप्यकाणां पुरस्कारराशिः दास्यते। तत्र पुरुषवर्गे च महिला वर्गे च प्रथमस्थानप्राप्ताय द्विलक्षं रूप्यकाणि, द्वितीयस्थानाय एकलक्षं रूप्यकाणि, तृतीयस्थानाय पञ्चसप्ततिसहस्ररूप्यकाणि, तथा एकादशस्थानपर्यन्तं प्रत्येकाय दशसहस्ररूप्यकाणि सांत्वनापुरस्काररूपेण प्रदास्यन्ते।
एषा म्याराथनः 19 नवम्बरदिने प्रातः षड्धन्यर्धवादने आनन्दभवनात् प्रयागराजे आरभ्य भविष्यति। तत्र देशस्य प्रदेशस्य च राष्ट्रिय-अंताराष्ट्रियक्रीडकाः धावकधाविकाश्च भागं ग्रहीष्यन्ति। एते नगरस्य नानामार्गान् गत्वा मदनमोहनमालवीयक्रीडामन्दिरे प्रयागराजे समाप्तिं प्राप्स्यन्ति। तत्रैव तस्मिन्नेव दिने अपराह्णद्वादशाधिकद्वित्रिंशत् वादने पुरस्कारवितरणं भविष्यति।
---------------
हिन्दुस्थान समाचार