Enter your Email Address to subscribe to our newsletters

भोपालम्, 7 नवंबरमासः (हि.स.)। मध्यप्रदेशराजधान्यां भोपाले लोकशिक्षणसंचालनालयस्य निर्देशानुसारं 69वीं राज्यस्तरीया शालाखेलप्रतियोगिता आरभ्यते— हि हॉकी 17 वर्षपर्यन्तबालकबालिकानां तथा बेसबाल 14 एवं 19 वर्षपर्यन्तबालकबालिकानां स्पर्धाः अद्य शुक्रवारात् आरभ्य नवम्बरमासस्य एकादशदिनाङ्कपर्यन्तं प्रवर्तिष्यन्ते।
हॉकीस्पर्धायां बालकवर्गे नवसंभागानां दलानि, बालिकावर्गे च अष्टसंभागानां दलानि भागं गृह्णन्ति। बेसबालस्पर्धायां अपि बालकवर्गे नवसंभागानां, बालिकावर्गे अष्टसंभागानां च दलानि भागं गृह्णन्ति। अस्मिन् प्रतियोगितायां प्रायः 450 बालकाः, 400 बालिकाः च तथा शताधिकाः अधिकारीणः सहभागं कुर्वन्ति।
जनसम्पर्काधिकारिणा मुकेशमोदिना सूचितं यत् बॉलबैडमिन्टनस्पर्धाः टी.आई.टी. विद्यालये आनन्दनगरस्थे तथा एन.सी.सी. क्षेत्रे भेल् भोपालनाम्नि स्थलेषु आयोजयिष्यन्ते।
हॉकीस्पर्धाः स्पोर्ट्स् ऑथोरिटी ऑफ् इंडिया (साई) केन्द्रभूमौ गोरेगांवप्रदेशे, मेजरध्यानचन्दक्रीडाङ्गणे मयूरपार्के लिंकपथसंख्या-१ तथा ऐशबागक्रीडाङ्गणे च भविष्यन्ति।
सर्वेषां क्रीडकानां निवासव्यवस्था भेल् प्रदेशे स्थितेषु शासकीय-अशासकीयविद्यालयेषु कृता अस्ति। प्रतियोगितायाः उद्घाटनं नवम्बरमासस्य सप्तमदिनाङ्के एन.सी.सी. क्षेत्रे भेल-भोपाले द्वादशवादने भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani