भुवनेश्वरनगरमध्ये अद्यारभ्य भारतीयमार्गसंसदः वार्षिकसन्निवेशः आरभ्यते।
भुवनेश्वरम्, 07 नवंबरमासः (हि.स.)। भारतीयमार्गसंसदः चतुश्चत्वारिंशत् (८४) तमः वार्षिकसन्निवेशः अद्य भुवनेश्वरनगरस्य जनतामैदानमध्ये आरभ्यते। अयं सन्निवेशः नवम्बरमासस्य दशमदिनं यावत् प्रवर्तिष्यते। केन्द्रीयमार्गपरिवहनमन्त्रि नितिनः गडकरी तथा ओडिशार
भुवनेश्वरनगरमध्ये अद्यारभ्य भारतीयमार्गसंसदः वार्षिकसन्निवेशः आरभ्यते।


भुवनेश्वरम्, 07 नवंबरमासः (हि.स.)। भारतीयमार्गसंसदः चतुश्चत्वारिंशत् (८४) तमः वार्षिकसन्निवेशः अद्य भुवनेश्वरनगरस्य जनतामैदानमध्ये आरभ्यते। अयं सन्निवेशः नवम्बरमासस्य दशमदिनं यावत् प्रवर्तिष्यते।

केन्द्रीयमार्गपरिवहनमन्त्रि नितिनः गडकरी तथा ओडिशाराज्यस्य मुख्यमन्त्री मोहनः चरणः माझी इति उभौ मिलित्वा अस्य प्रतिष्ठितस्य कार्यक्रमस्य शुभारम्भं करिष्यतः। चतुर्दिनात्मकस्मिन् सम्मिलने देशविदेशाभ्यागताः त्रिसहस्रपञ्चशताधिकाः प्रतिनिधयः भागं ग्रहिष्यन्ति, यत्र मार्गअभियन्तारः,नीतिनिर्मातारः, अनुसन्धानकर्तारः, उद्योगविशेषज्ञाः, शिक्षाविदश्च सम्मिलिष्यन्ते। अयं मंचः मार्गराजमार्गसंरचनाया विकासे वर्तमानाः परिस्थितयः तथा तत्र प्रवर्तमाना वैज्ञानिकप्रगत्यः विषये विमर्शाय अतीवोपयोगी अवसरं दास्यति। अस्य वर्षस्य सन्निवेशस्य मुख्यविषयः “राजमार्गप्रौद्योगिकी नीतिच प्रमुखप्रगति:” इति निश्चितः अस्ति, यस्य अन्तर्गते भारतस्य मार्गसंरचनाया: भविष्यदिशां निर्दिशन्त्यः नूतनाः प्रौद्योगिकाः तथा नीतिसंशोधाः चर्चायाः विषयत्वेन स्वीक्रियन्ते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani