“वन्दे मातरम् इत्यस्य 150तमवर्षाणां पूर्त्याः तथा जनजातीयगौरवदिवसस्य अवसरयोः समारोहः आयोजितः।”
पश्चिमीसिंहभूमम् ७ नवम्बरमासः (हि.स.)। चक्रधरपुरेऽस्मिन् शुक्रवासरे राष्ट्रगीतेः वन्दे मातरम् इत्यस्य 150वर्षपूर्तेः अवसरं च आगामी १५ नवम्बरदिनाङ्कं मननीयस्य जनजातीयगौरवदिवसस्य निमित्तं च चक्रधरपुरस्थानकपरिसरे भव्यः समारोहः आयोजितः। अस्मिन्नेव अवसर
चक्रधरपुर स्टेशन पर ‘वंदे मातरम्’ के 150 वर्ष और जनजातीय गौरव दिवस पर भव्य समारोह आयोजित


चक्रधरपुर स्टेशन पर ‘वंदे मातरम्’ के 150 वर्ष और जनजातीय गौरव दिवस पर भव्य समारोह आयोजित


पश्चिमीसिंहभूमम् ७ नवम्बरमासः (हि.स.)। चक्रधरपुरेऽस्मिन् शुक्रवासरे राष्ट्रगीतेः वन्दे मातरम् इत्यस्य 150वर्षपूर्तेः अवसरं च आगामी १५ नवम्बरदिनाङ्कं मननीयस्य जनजातीयगौरवदिवसस्य निमित्तं च चक्रधरपुरस्थानकपरिसरे भव्यः समारोहः आयोजितः। अस्मिन्नेव अवसरे वन्दे मातरम् इति राष्ट्रगीतस्य अमरदेशभक्तिभावनां नमनं कृतम्, या भारतस्य स्वातन्त्र्यसंग्रामकाले अनग्नितान् वंशाः प्रेरयामास, अद्यापि च प्रत्येकभारतीयरिदये राष्ट्रियगौरवैक्यभावनां च जागरयति।

कार्यक्रमे जनजातीयगौरवदिवसस्य महत्त्वमपि प्रकाशीकृतम्। अयं दिवसः राष्ट्रविकासे जनजातीयसमाजस्य समृद्धसांस्कृतिकन्यासानाम् अमूल्यं च योगदानं सम्मानयन् तस्य प्रतीकत्वेन मन्यते। अस्मिन् अवसरे वक्तारः जनजातीयसमुदायस्य परम्पराः, संघर्षान्, राष्ट्रनिर्माणे तेषां भूमिकां च प्रकाशयन्तः तान् देशस्य अस्मितायाः अभिन्नाङ्गत्वेन निर्दिष्टवन्तः।

समारोहे मण्डलरेलप्रबन्धकः तरुणहुरिया नामकः मुख्यातिथिरूपेण उपस्थितः। तेन सह अन्ये वरिष्ठरेल-अधिकारीणः, कर्मचारीणः, बहुसङ्ख्ये रेलकर्मिणः सामान्यनागरिकाश्च उत्साहेन सहभागीभूताः। कार्यक्रमस्य अन्ते वन्दे मातरम् इति राष्ट्रगीतस्य सामूहिकगायनं कृतम्, येन सह सम्पूर्णे स्थानकपरिसरे देशभक्तेः वातावरणं गुञ्जितम्।

हिन्दुस्थान समाचार / Dheeraj Maithani