Enter your Email Address to subscribe to our newsletters


पश्चिमीसिंहभूमम् ७ नवम्बरमासः (हि.स.)। चक्रधरपुरेऽस्मिन् शुक्रवासरे राष्ट्रगीतेः वन्दे मातरम् इत्यस्य 150वर्षपूर्तेः अवसरं च आगामी १५ नवम्बरदिनाङ्कं मननीयस्य जनजातीयगौरवदिवसस्य निमित्तं च चक्रधरपुरस्थानकपरिसरे भव्यः समारोहः आयोजितः। अस्मिन्नेव अवसरे वन्दे मातरम् इति राष्ट्रगीतस्य अमरदेशभक्तिभावनां नमनं कृतम्, या भारतस्य स्वातन्त्र्यसंग्रामकाले अनग्नितान् वंशाः प्रेरयामास, अद्यापि च प्रत्येकभारतीयरिदये राष्ट्रियगौरवैक्यभावनां च जागरयति।
कार्यक्रमे जनजातीयगौरवदिवसस्य महत्त्वमपि प्रकाशीकृतम्। अयं दिवसः राष्ट्रविकासे जनजातीयसमाजस्य समृद्धसांस्कृतिकन्यासानाम् अमूल्यं च योगदानं सम्मानयन् तस्य प्रतीकत्वेन मन्यते। अस्मिन् अवसरे वक्तारः जनजातीयसमुदायस्य परम्पराः, संघर्षान्, राष्ट्रनिर्माणे तेषां भूमिकां च प्रकाशयन्तः तान् देशस्य अस्मितायाः अभिन्नाङ्गत्वेन निर्दिष्टवन्तः।
समारोहे मण्डलरेलप्रबन्धकः तरुणहुरिया नामकः मुख्यातिथिरूपेण उपस्थितः। तेन सह अन्ये वरिष्ठरेल-अधिकारीणः, कर्मचारीणः, बहुसङ्ख्ये रेलकर्मिणः सामान्यनागरिकाश्च उत्साहेन सहभागीभूताः। कार्यक्रमस्य अन्ते वन्दे मातरम् इति राष्ट्रगीतस्य सामूहिकगायनं कृतम्, येन सह सम्पूर्णे स्थानकपरिसरे देशभक्तेः वातावरणं गुञ्जितम्।
हिन्दुस्थान समाचार / Dheeraj Maithani