स्वातंत्र्यस्य अमर मंत्रः वंदे मातरम् : योगी आदित्यनाथः
वंदे मातरम् सम्पूर्ण राष्ट्रं योजयितुं मंत्रम् लखनऊ,07 नवम्बरमासः (हि.स.)। वन्दे मातरम् इति राष्ट्रगीतस्य १५० वर्षाणि पूर्णानि इति निमित्तं शुक्रवासरे लोकभवने आयोजितं कार्यक्रमं सम्बोधयन् उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् वन्
लोकभवन में कार्यक्रम को संबोधित करते हुए मुख्यमंत्री योगी आदित्यनाथ


वंदे मातरम् सम्पूर्ण राष्ट्रं योजयितुं मंत्रम्

लखनऊ,07 नवम्बरमासः (हि.स.)। वन्दे मातरम् इति राष्ट्रगीतस्य १५० वर्षाणि पूर्णानि इति निमित्तं शुक्रवासरे लोकभवने आयोजितं कार्यक्रमं सम्बोधयन् उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् वन्दे मातरम् भारतस्य स्वातन्त्र्यस्य अमरः मन्त्रः अभवत्। विदेशीयशासनस्य असंख्यानि उत्पीडनानि अभवन् अपि स्वातन्त्र्यसेनानिनः क्रान्तिकारिणः च ग्रामेषु प्रातःकाले शोभायात्राद्वारा गीते भागं गृहीत्वा राष्ट्रं जागृतवन्तः मुख्यमन्त्री उक्तवान् यत् १८७५ तमे वर्षे रचितं एतत् गीतं स्वातन्त्र्य-आन्दोलनस्य उन्नयनार्थं महत् योगदानम् अभवत् । न कस्यचित् समुदायविशेषस्य महिमामण्डनं करोति । वन्दे मातरम् सम्पूर्ण राष्ट्रस्य एकीकरणस्य मन्त्रः अभवत् । १९०५ तमे वर्षे यदा बङ्गालविभाजनरूपेण भारतस्य बाहुविच्छेदस्य प्रयासः कृतः तदा क्रान्तिकारिणां मुखात् केवलं वन्देमातरम् एव बहिः आगतः । वन्दे मातरम् सर्वभारतस्य एकीकरणस्य मन्त्रः अभवत् । एतत् केवलं गीतं न अपितु भारताय नूतनां दिशां दातुं देशस्य सामूहिकचेतनायाः प्रवर्धनं च राष्ट्रवादस्य भावः प्रवर्तयितुं च साहाय्यं कृतवान् । वन्दे मातरम् अस्मान् सर्वान् स्वकर्तव्यप्रति प्रतिबद्धान् करोति। बङ्किमचन्द्रचट्टोपाध्यायस्य श्रद्धांजलिम् अर्पयन् योगी आदित्यनाथः वन्दे मातरम् क्रान्तिकारिणां बलम् इति उक्तवान् । वन्दे मातरम् एकः सशक्तः नारा अस्ति। वन्दे मातरम् अस्माकं गौरवम्, देशस्य तादात्म्यम्। एतत् गीतं भारतं एकीकृतवान् अस्ति। सभागारे उपस्थिताः सर्वे जनाः मिलित्वा वन्दे मातरम् गायन्ति स्म। अवसरेऽस्मिन् मुख्य सचिवः एस.पी.गोयलः, प्रमुख सचिवो गृह संजय प्रसादः, पुलिस महानिदेशको राजीव कृष्णः इत्येतैः सहिताः महत्संख्यायां अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार