स्वदेशी-उत्पादानाम् अंगीकरणमेव विकसितभारतस्य मार्गः - रमाशंकरसिंहः पटेलः
-स्त्रीणां सशक्तिकरणेन एव आत्मनिर्भरः भारतः निर्मीयते : मण्डलायुक्तः। -स्त्रीसमूहेभ्यः नवानि डिज़ाइनप्रशिक्षणं दत्वा देशीयउत्पादान् वर्धयत : जिलाधिकारी। मीरजापुरम्, 07 नवम्बरमासः (हि.स.)। उत्तरप्रदेश-राज्य-ग्रामीण-आजीविका-मिशनस्य तत्वाधिनं विकासभ
विभिन्न स्टॉलों का निरीक्षण कर उत्पाद खरीदते विधायक व अधिकारी।


-स्त्रीणां सशक्तिकरणेन एव आत्मनिर्भरः भारतः निर्मीयते : मण्डलायुक्तः।

-स्त्रीसमूहेभ्यः नवानि डिज़ाइनप्रशिक्षणं दत्वा देशीयउत्पादान् वर्धयत : जिलाधिकारी।

मीरजापुरम्, 07 नवम्बरमासः (हि.स.)। उत्तरप्रदेश-राज्य-ग्रामीण-आजीविका-मिशनस्य तत्वाधिनं विकासभवनं परिसरे आयोजितस्य त्रिदिवसीय-सरस-मेलायाः समापनं शुक्रवारदिने भव्यरूपेण अभवत्। अस्मिन कार्यक्रमे विधायकः मडिहान् रमाशंकरसिंहः पटेलः, मण्डलायुक्तः विंध्याचलः राजेशप्रकाशः, जिलाधिकारीः पवनकुमारः गंगवारः, च सहकारिता-चेयरमैनः जगदीशसिंहः पटेलः मुख्य-अतिथिभ्यः उपस्थिताः आसन्। मेलायाम् त्रयोदिने समग्रे 26,63,850 रूप्यकाणि विक्रयितानि।

विधायकः पटेलः उक्तवान् यत् देशस्य आर्थिकदृढतायै स्वदेशी-उत्पादानां प्रोत्साहनं आवश्यकम्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा मुख्यमन्त्रियोगीआदित्यनाथयोः अभिप्रायः अस्ति यत् प्रत्येकगृहं स्वदेशी वस्तुभिः पूरयेत्। तेन अपि उक्तम् यत् सरकाराः स्त्रीणां सुरक्षा, शिक्षा च आत्मनिर्भरता च प्रमुखतया संवर्धयन्ति।मण्डलायुक्तः राजेशप्रकाशः उक्तवान् यदा स्त्रियः आर्थिकदृष्ट्या सशक्ताः स्युः, तदा एव कुटुम्बं राष्ट्रञ्च दृढं भवति। तेन ग्रामिण्याः स्त्रीसमूहान् “लक्ष्मी-नैसर्गिकरूपेण” निर्दिश्य स्वदेशी वस्तूनां उपयोगे बलं प्रदत्तम्।

जिलाधिकारीः गंगवारः उक्तवान् यत् स्वयं- सहायता-समूहस्य स्त्रियः बनारसी-साड़ी-उत्कृष्ट-गुणवत्तायुक्तं उत्पादनं कृत्वा “विंध्य-साड़ी” नाम्ना तेषां प्रसिद्धिं दातुं प्रयासः क्रियते। तेन सल्लेखः कृतः यत् समूहान् नवानि डिज़ाइन-प्रशिक्षणं च दत्वा तेषां उत्पादानां विपणन-क्षमता वर्धयेत। समापनसमये अधिकारीणां विविध-स्टालानां निरीक्षणं कृत्वा उत्पादाः क्रेताः च अभवन् तथा स्त्रीसमूहस्य उत्साहवर्धनं कृतम्। कार्यक्रमे सीडीओ विशालकुमारः, परियोजना-निदेशकः धर्मजीतसिंहः, जिला-कार्यक्रम-अधिकारी वाणीवर्मा, च अन्याः अधिकारी उपस्थिताः आसन्। सायंकाले लोक-कलाकारैः सांस्कृतिक-कार्यक्रमः प्रस्तूतः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA