वन्देमातरम्: राष्ट्र भूमेश्चेतनायाः स्वरः
राष्ट्रगीतस्य 150 वर्षेषु विशेषः आचार्य संजय तिवारी भारतीयस्त्रियो विश्वकपस्पर्धायां विजयं प्राप्तवन्त्यः इति न केवलं क्रीडाक्षेत्रे विजयलक्षणं, अपि तु एकत्वस्य, समभावस्य, भारतीयत्वस्य च जयः इति सूचयति। अस्यां विजये विविधजातीनां धर्माणां भाषाणा
राष्ट्रगीत के 150 वर्ष


राष्ट्रगीतस्य 150 वर्षेषु विशेषः

आचार्य संजय तिवारी

भारतीयस्त्रियो विश्वकपस्पर्धायां विजयं प्राप्तवन्त्यः इति न केवलं क्रीडाक्षेत्रे विजयलक्षणं, अपि तु एकत्वस्य, समभावस्य, भारतीयत्वस्य च जयः इति सूचयति। अस्यां विजये विविधजातीनां धर्माणां भाषाणां प्रान्तानां च स्त्रियः एकत्र समागताः आसन्, किन्तु ताः यदा क्रीडाक्षेत्रे प्रविष्टाः, तदा केवलं एकमेव चिन्हं धारयामासुः — “भारतीयाः स्मः” इति।

यदा हरमनप्रीतकौर नेतृत्त्वं कृतवती, सा न केवलं पंजाबस्य कन्या आसीत्, अपि तु सम्पूर्णभारतीयदलस्य नायिका। यदा जेमिमारोद्रिग्स निर्णायकम्याच् अभ्यवसद्, तदा न कोऽपि चिन्तयामास — “कस्य धर्मः एषा?” किन्तु सर्वे चिन्तयामासुः — “एषा भारतस्य जयाय प्रयतते।” यदा शेफालीवर्मा अन्तिमस्पर्धायां धु्रतबल्लवती, दीप्तिशर्मा च सम्पूर्णस्य प्रतियोगितायाः उत्कृष्टं प्रदर्शनं प्रदर्शयामास, तदा ताः अस्मान् शिक्षयन्ति यत् — “सफलता न जात्याः धर्मस्य वा भाषा वा परिणामः, किन्तु परिश्रमस्य, कौशलस्य, निष्ठायाश्च फलम् अस्ति।”

एषा भावना अस्मान् स्मारयति यत् अस्माकं महत्तमा परिचयः भारतीयत्वमेव। क्रीडायाम् एकत्वं महत्तमं शिक्षां ददाति। यदा विकेट् पतति तदा न कोऽपि पृच्छति — “कस्य राज्यस्य एषः गेंदकः?” यदा चतुष्कं प्राप्यते तदा न कोऽपि मन्यते — “कस्य जातिः एषः बल्लेबाजः?” क्रीडाङ्गणे केवलं एकं मूल्यम् अस्ति — प्रदर्शनं, श्रमः, समर्पणं च।

यदि एषमेव दर्शनं वयं राजकारणे, समाजे, संस्कृतेः च क्षेत्रेषु अपि यथावत् स्थापयेम, तर्हि भारतं सर्वेषु क्षेत्रेषु विश्वविजयी स्यात्। दुर्भाग्येन अद्यापि अस्माकं समाजे जात्याः धर्मस्य भाषायाः च आधारिताः भेदभावाः दृढमूलाः स्थिताः। अस्माकं वार्तासु, संवादेषु, निर्वाचनकाले च, वयं बहुशः विस्मरामः यत् अस्माकं सर्वेषां परमः परिचयः “भारतीयः अस्मि” इत्येव।

क्रीडायाः क्षेत्रे सर्वदा अस्मान् स्मारयति — यदा वयं मिलित्वा प्रयतामहे, तदा न कोऽपि अस्मान् जयेत्। एषा एकता एव भारतसंविधानस्य, संस्कृतेः, सभ्यतायाश्च आत्मा।यदा महिलाक्रीडादलेन विश्वविजयः साधितः, तदा अस्यां जयायां एकं गूढं सन्देशं अपि निहितम् अस्ति — “एकतायां शक्तिः अस्ति” इति। क्रीडायाम् अस्याः स्त्रियः अस्मान् बोधयन्ति यत् टीमभावना सर्वेषां व्यक्तिगतपरिचयानां उपरि स्थितम् अस्ति।एवं यदि प्रत्येकः भारतीयः स्वस्य लघुपरिचयान् त्यक्त्वा राष्ट्रस्य महान् लक्ष्यं पुरस्कृत्य कर्म करिष्यति, तर्हि विकासस्य गति न निवार्यते, सामाजिकः सौहार्दश्च दृढं रूपं प्राप्स्यति। राष्ट्रनिर्माणं न एका जात्या, न एका भाषया, न एका संस्कृतेन भवति, किन्तु सर्वेषां सहयोगेन एव। अत एव भारतं प्राचीनकालात् एव “वसुधैव कुटुम्बकम्” इति घोषयति — “सम्पूर्णं जगत् एकं कुटुम्बम्” इति।यदा क्रीडाङ्गणे गेंदः सीमारेखां लङ्घयति, तदा सम्पूर्णं दर्शकसमूहं एकसाथं घोषयति — “भारत! भारत!” तस्मिन् क्षणे न कोऽपि हिन्दुः, न मुसलमानः, न सिखः, न ईसाई अस्ति; सर्वे केवलं भारतीयाः। एषा भावना एव राष्ट्रनिर्माणस्य आधारः। एषैव चेतना अस्मान् जातीयहिंसाया धार्मिककट्टरतायाः क्षेत्रीयसंकीर्णतायाश्च उपरि स्थापयति।अद्य यावत् अस्माकं राजकारणे सामाजिकमाध्यमेषु च निरन्तरं अस्मान् प्रेरयन्ति यत् वयं परिचयस्य चश्मेण एव सर्वं पश्येम। किन्तु प्रश्नः अस्ति — “किं केवलं परिचयैः राष्ट्रं निर्मीयते?” न। राष्ट्रं तदा एव निर्मीयते यदा जनाः स्वमतभेदान् त्यक्त्वा समानलक्ष्याय संयुज्यन्ते।भारतस्य पुरतः अनेकाः चुनौतयः सन्ति — दारिद्र्यम्, बेरोजगारी, शिक्षा, पर्यावरणरक्षा, स्त्रीपुरुषसमता च। किन्तु एतेषां सर्वेषां समाधानं तदा एव सम्भवति यदा वयं “टीम इंडिया” इति भावनया चिन्तामः, न “मम समाजः” इत्यल्पदृष्ट्या।भारतीयमहिलाक्रीडादलेन यत् कार्यं कृतं तत् तादृशं यत् राजकारणं समाजजीवनं धर्मशास्त्रं वा न कर्तुं शक्तम्। ताः प्रदर्शितवत्यः यत् “एकतायामेव शक्ति:” इति। क्रीडाङ्गणे ताः अवदर्शयन् यत् कोऽपि अपरस्मात् न्यूनः नास्ति, सर्वे परस्पराय समर्पिताः सन्ति। कोऽपि नेतृत्वं करोति, कोऽपि बल्लं वहति, कोऽपि गेंदं क्षिपति, कोऽपि गृहीत्वा कैचं गृह्णाति — सर्वे मिलित्वा इतिहासं निर्मितवन्तः।एष एव आदर्शः सामाजिकजीवनेऽपि प्रयोज्यः। यदि प्रत्येकः नागरिकः स्वकर्तव्यं निष्ठया अनुतिष्ठेत् — कृषकः, अध्यापकः, चिकित्सकः, अभियन्ता, सैनिकः वा — तर्हि भारतस्य विकासमार्गः न कदापि निवार्यः। यथा क्रीडादले प्रत्येकः क्रीडाकारी स्वस्थानं सम्यक् निभाति, एवं राष्ट्रे प्रत्येकः जनः स्वकर्तव्यं साधु रूपेण कुर्वन् विकसितभारतस्य स्वप्नं साकारयितुं शक्नोति।अस्य विजये अन्योऽपि महत्त्वः सन्देशः निहितः अस्ति — “महिलाशक्तिस्वरूपस्य”। एता बेट्यः केवलं क्रीडाङ्गणे एव न, अपि तु समाजस्य तस्य चिन्तनस्योपरि प्रहारं कृतवत्यः यत् “केचन क्षेत्राणि केवलं पुरुषाणां एव” इति मन्यन्ते। ताः सिद्धं कृतवत्यः यत् यदि अवसरः विश्वासश्च लभ्यते तर्हि स्त्रियोऽपि सर्वेषु क्षेत्रेषु देशस्य गौरवं वर्धयितुं शक्नुवन्ति।एषां सिद्धिः आगामीनां पीढीनां कन्यानां कृते प्रेरणास्रोतः भविष्यति — याः अधुना ज्ञास्यन्ति यत् “सीमाः केवलं चिन्तायाम् एव भवन्ति, प्रतिभायां न”।यदा वयं कस्यचित् परिचयं दृष्ट्वा निर्णयं कुर्मः तदा अस्य वास्तविकां क्षमता न पश्यामः। किन्तु यदा परिचयात् परं गत्वा सहयोगं कुर्मः, तदा असम्भवमपि सम्भवते। एषः एव पाठः अस्मभ्यं महिलादलेन दत्तः — “राष्ट्रसेवायाः कृते हृदयानां ऐक्यम् आवश्यकम्, न केवलं साधनसंपत्तेः।”अद्य भारतस्य प्रगत्यर्थं सर्वाधिकं यत् आवश्यकं तदस्ति — सामाजिकैक्यम् तथा परस्परसम्मानः। वयं भिन्नभाषाः भाषामः, भिन्नरीतयः आचरामः, किन्तु अस्माकं स्वप्नं एकमेव — “बलवान्, सम्पन्नः, सुखी च भारतम्।”एषः स्वप्नः तदा एव साकारः भविष्यति यदा वयं “अहं” इत्यस्य स्थानं “वयम्” इत्यनेन पूरयेम। यदा वयं सर्वे भारतीयाः एतद् मनसि स्थापयेम यत् “परस्य सिद्धिः मम सामूहिकजयः अस्ति” इति, तदा भारतः केवलं क्रीडाङ्गणे एव न, सर्वेषु क्षेत्रेषु “विश्वगुरुः” भविष्यति।अद्य कालः अस्ति “एकसंघेन कर्मकर्तुम्” — न “परस्परं दोषदाने”। अतः यदा पुनः कोऽपि पृच्छति — “त्वं कः?” — तदा उत्तरं केवलं एतावत् एव — “अहं भारतीयः।”यावत् एषा एव परिचयः अस्माकं मुख्यः भविष्यति, तावत् कोऽपि बलः अस्मान् निवारयितुं न शक्नोति। यथा क्रीडाङ्गणात् भारतस्य बालिकाः विजयीभूताः प्रत्यागच्छन्, तथैव कदाचित् अस्माकं राष्ट्रमपि विकासैक्ययोः विश्वविजयी भविष्यति।यतः यः देशः स्वस्य विविधतायाम् एकतां चिनोत् सः देशः कदापि न पराजयते।

---------------

हिन्दुस्थान समाचार