एकतायाः जयः परिचयो न, उत्साहो देशं दिग्गजं विजयिनं च निर्माति
- डॉ. प्रियंका सौरभः सिखधर्मजा कन्या नेतृत्वं कृतवती, ख्रिस्तीया कन्या अर्धअन्त्यसंघर्षं विजयं नीतवती, बंगालीया कन्यायाः प्रहारशक्त्या दलं त्रिशताधिकाङ्कपर्यन्तं प्रापयितुम् अशकत्, जाटजातेः कन्या शेफाली अन्त्यसंघर्षे उत्कृष्टक्रीडया “प्लेयर ऑफ द म
एकता की जीत


- डॉ. प्रियंका सौरभः

सिखधर्मजा कन्या नेतृत्वं कृतवती, ख्रिस्तीया कन्या अर्धअन्त्यसंघर्षं विजयं नीतवती, बंगालीया कन्यायाः प्रहारशक्त्या दलं त्रिशताधिकाङ्कपर्यन्तं प्रापयितुम् अशकत्, जाटजातेः कन्या शेफाली अन्त्यसंघर्षे उत्कृष्टक्रीडया “प्लेयर ऑफ द मैच” इति सम्मानं प्राप्तवती, ब्राह्मणकन्या दीप्तिः च सम्पूर्णप्रतियोगितायाः “प्लेयर ऑफ द टूर्नामेंट” इति नाम्ना अभिषिक्ताभवत्। अन्ततः भारतं विश्वचैम्पियनं जातम्।

एवं चेत् असां विविधाः पहिचानाः (भिन्नजातीया, धर्मजातीयाः) अस्मान् विश्वविजयीं कर्तुं न वारयन्ति, तर्हि देशस्य प्रगतिनाम्नि कार्ये वयं तासामेव पहिचानानाम् आधारेण कुतः विवादामः? एष एव भावः अस्माभिः राष्ट्रस्य उत्कर्षार्थं अपि ग्राह्यः।

एताः पङ्क्तयः अद्यतनभारतस्य यथार्थं चित्रं ददति यत्तदेव भारतं यत्र विविधता विभाजनं न भवति, किन्तु शक्तिरूपेण परिणतिः। यदा भारतीयमहिलाक्रिकेटदलेन विश्वकपप्रतियोगिता विजिता, तदा सा विजयः केवलं क्रीडायाः नासीत्, किन्तु एकत्वस्य, समानतायाः, भारतीयतायाः च विजयः आसीत्। तस्मिन् दले प्रत्येकः धर्मः, जातिः, भाषा, प्रदेशः च आसीत्, किन्तु यदा सर्वाः कन्याः क्रीडाक्षेत्रे प्रविशन्ति, तदा तासां केवलं एक एव परिचयः अस्ति — “भारतीया” इति।

एषा भावना अस्मान् स्मारयति यत् असली शक्तिः न नामधेये, न वंशे, न पन्थे, किन्तु सामूहिकप्रयत्नेषु, संयुक्तसङ्कल्पे च निहिता अस्ति। क्रीडायाः शिक्षां यदि गृह्णीमहि, तर्हि ज्ञायते यत् “दलभावना” सर्वेभ्यः व्यक्तिगतपरिचयेभ्यः श्रेष्ठा। यदा विकेट् पतति, तदा कोऽपि न पृच्छति — “एषः गेंदनिपातकः कस्य धर्मस्य वा राज्यस्य?” यदा चतुर्मार्गं हन्यते तदा अपि कोऽपि न मन्यते — “एषः बल्लेवाला कस्य जातिः?” क्रीडाङ्गणे केवलं तिस्रः वस्तवः गण्यन्ते — प्रदर्शनम्, श्रमः, समर्पणम्।

यदि एष एव दर्शनः वयं राष्ट्रविकासे, राजकारणे, समाजे, संस्कृतेः च क्षेत्रेषु अपनयेम, तर्हि भारतं प्रत्येकक्षेत्रे “विश्वचैम्पियनम्” भविष्यति।

दुर्भाग्येन अस्मिन् समाजे पहिचानाधारितराजनीतिः, धर्मजातिनिर्भरविभाजनभावनाः, “वयं–ते” इति मनोवृत्तिः च गाढं मूलेषु प्रतिष्ठिता अस्ति। निर्वाचनप्रक्रियातः आरभ्य दैनन्दिनसंवादपर्यन्तं वयं स्वीयभारतीयतां विस्मरामः।

क्रीडा पुनः पुनः अस्मान् स्मारयति यत्“यदा वयं मिलित्वा क्रीडामः, तदा अजेया भवन्तः।” एषैव एकता भारतीयसंविधानस्य, संस्कृतेः, सभ्यतायाः च आत्मा। यदा हरमनप्रीतकौरो नेतृत्वं करोति, तदा सा केवलं पंजाबस्य कन्या नास्ति, किन्तु सम्पूर्णभारतीयदलस्य नायिका। यदा जेमिमारोड्रिग्स निर्णायकसंग्रामे उत्कृष्टबल्लेबाजीं करोति, तदा न धर्मः गण्यते, किन्तु योगदानम्।

यदा शेफालीवर्मा अन्त्यसंघर्षे तीव्रं प्रहारं करोति, दीप्तिशर्मा च सम्पूर्णप्रतियोगितायाम् अपराजिता तिष्ठति, तदा ताः दर्शयन्ति यत्“सफलता योग्यता तथा परिश्रमस्य भाषा भाषते, न जात्याः, न धर्मस्य।”

भारतस्य जनाः एभ्यः कन्याभ्यः शिक्षां गृह्णीयुः — यदि सर्वे स्वस्वल्पपहिचानां परित्यज्य राष्ट्रस्य महत्स्वप्नं साधयितुं श्रमयेरन्, तर्हि न विकासस्य गतिकः न विरमिष्यति, न सामाजिकसौहार्दं क्षीयेत।

देशनिर्माणं न कस्यचित् वर्गस्य, भाषायाः, वा संस्कृतेः एकस्य कृते भवति, किन्तु सर्वेषां संयोगेन एव। अत एव भारतं प्राचीनकालेभ्यः “वसुधैव कुटुम्बकम्” इति संदेशं दत्तवान् — “सर्वं जगत् एव एकं कुटुम्बम्।”

यदा क्रीडाङ्गणे गेंदः सीमारेखां लङ्घयति, तदा सम्पूर्णं प्रेक्षागारं एकस्वरेण घोषयति — “भारत! भारत!” तस्मिन् क्षणे न हिन्दुः, न मुसलमानः, न सिखः, न ईसाई अस्ति — सर्वे केवलं “भारतीयाः।” एषा भावना एव राष्ट्रनिर्माणस्य वास्तविकाधारः।

एषैव चेतना अस्मान् जातीयहिंसातः, धार्मिककट्टरतायाः, प्रादेशिकसंकीर्णभावनातः च ऊर्ध्वं नयति।

राजनीतिप्रपञ्चात् आरभ्य सामाजिकमाध्यमपर्यन्तं वयं पहिचानदृष्ट्या सर्वं पश्यन्तः प्रेर्यन्ते। परं प्रश्नः — “किं राष्ट्रं केवलं पहिचानाभिः निर्मीयते?” न हि। राष्ट्रं तदा एव निर्मीयते यदा जनाः मतभेदान् उपेक्ष्य एकसङ्कल्पं कुर्वन्ति।

अद्य भारतस्य समक्षं बहवः प्रश्नाः — दरिद्रता, बेरोजगारी, शिक्षा, पर्यावरणं, स्त्रीपुरुषसमानता च। एतेषां समाधानं तदा एव सम्भवति, यदा वयं “टीम इंडिया” इति भावना धारयेम, न तु “मम समाजः” इति संकीर्णचिन्तया।

भारतीयमहिलादलेन तद् साधितम् यत् राजनीति वा धर्मशास्त्रं कर्तुं न शक्नोति — ताः दर्शयन्ति यत् “एकत्वे शक्ति अस्ति।” क्रीडाङ्गणे ताः प्रमाणीकृतवत्यः यत् कोऽपि कोऽप्यतः न्यूनः नास्ति, सर्वे परस्पराय समर्पिताः।

कोऽपि नायकत्वं कृतवान्, कोऽपि बल्लं चालयामास, कोऽपि गेंदं उच्छालितवान्, कोऽपि ग्राह्यं गृहीत्वा इतिहासं रचितवान्। एष एव आदर्शः भारतस्य सामाजिकजीवने अपि ग्राह्यः।

यदि प्रत्येकः नागरिकः स्वकर्तव्यं यथायोग्यं पालयेत् — कृषकः, शिक्षकः, वैद्यः, अभियन्ता, सैनिकः इत्यादयः — तर्हि कोऽपि भारतस्य प्रगतिपन्थानं न रोद्धुं शक्नोति। यथा दले प्रत्येकः क्रीडकः स्वस्वकर्तव्यं निभाति, तथैव देशेऽपि प्रत्येकः नागरिकः स्वस्थानं निष्कपटतया पालयेत्।

तदा एव भारतं “विकसितराष्ट्रम्” इति स्वप्नं साकारं करिष्यति।

अस्यां विजये अपि एको महान् संदेशः निहितः — “महिलाशक्तीकरणस्य।” एता कन्याः केवलं क्रीडाक्षेत्रे न विजयं साधितवन्त्यः, अपि तु तस्य सामाजिकमनःस्थितेः विरुद्धं प्रहारं कृतवन्त्यः या मन्यते — “केचन क्षेत्राणि केवलं पुरुषाणामेव।”

ताः प्रमाणीकृतवत्यः यद् “यदि अवसरः विश्वासश्च दीयते, तर्हि महिलाः अपि सर्वत्र राष्ट्रं गौरवयितुं शक्नुवन्ति।” एषा तासां सिद्धिः आगामिप्रजाभ्यः प्रेरणारूपा भविष्यति — याः जानन्ति यत् “सीमाः केवलं चिन्तायाम् एव सन्ति, न तु प्रतिभायाम्।

यदा वयं परिचयेन निर्णयं कुर्मः, तदा अस्याः असलीं क्षमता न पश्यामः। परं यदा वयं पहिचानातीतं सहकार्यं कुर्मः, तदा असम्भवमपि सम्भवमभवदिति प्रत्यक्षं दृश्यते।

एवमेव अस्माभिः शिक्षितं यत् — राष्ट्रसेवायै प्रथमं हृदयसमन्वयः आवश्यकः, न केवलं साधनसमृद्धिः।

भारतस्य उत्कर्षार्थं अद्य यत् सर्वाधिकम् आवश्यकं तत् अस्ति — सामाजिकैकता तथा परस्परसम्मानः। वयं भिन्नभाषाः भाषामः, भिन्नसंस्कारान् आचरामः, तथापि अस्माकं स्वप्नं एकमेव — दृढं, समृद्धं, सुखी च भारतम्।

एतत् स्वप्नं तदा एव सिद्ध्यति यदा वयं “अहं” इति भावनां त्यक्त्वा “वयं” इति चिन्तनं गृह्णीमः।

यदा सर्वे भारतीयाः एतत् भावं आत्मसात् करिष्यन्ति यत् “अन्यस्य सफलता अस्माकं सामूहिकविजयः एव,” तदा भारतं केवलं क्रीडाक्षेत्रे न, अपि तु सर्वेषु क्षेत्रेषु “विश्वगुरुः” भविष्यति।

इदानीं समयः अस्ति दलवत् कर्म कर्तुं, न तु दोषारोपणेन कालं नाशयितुं।

अतः यदा कोऽपि पृच्छेत् — “त्वं कः?” तदा उत्तरं केवलं एतावत् यत् “अहं भारतीयः।”यावत् एषा एव परिचयोऽस्माभिः वह्यते, तावत् कोऽपि शक्तिः अस्मान् न वारयितुं शक्नोति।

यथा भारतस्य कन्याः क्रीडाङ्गणात् विजयं वहन्त्यः आगच्छन्, तथैव अस्माकं राष्ट्रं अपि विकासैकतायोः विश्वविजयि भविष्यति।

यः देशः स्वविविधतायाम् एकतां ज्ञातुं शक्नोति, सः कदापि न पराजयते।

---

(लेखिका – स्वतन्त्रटिप्पणीकारा)

---------------

हिन्दुस्थान समाचार