Enter your Email Address to subscribe to our newsletters

औरैया, 07 नवम्बरमासः (हि. स.)। राष्ट्रवादस्य अग्रदूतः बङ्किमचन्द्र चट्टोपाध्यायेन वर्षे १८७५ तमे रचितस्य राष्ट्रगीतस्य वन्देमातरम् इत्यस्य रचनायाः शतपञ्चाशदधिकशततमवर्षपूर्तेः अवसरः आसीत्। तस्मिन् निमित्ते देशव्यापी विशेषकार्यक्रमाः शुक्रवारदिनं निरवर्तन्त।
अस्यां श्रृंखलायां औरैयायाः पुलिस-अधीक्षकः अभिषेकभारती नामकः पुलिसकार्यालये स्थिते सभागारकक्षे प्रधानमन्त्रिणः नरेन्द्रमोदिनः राष्ट्रसंवोधनकार्यक्रमस्य सजीवप्रसारणं निरीक्षितवन्तः। प्रधानमन्त्रिणा मोदिनाम्ना स्वसंबोधने वन्देमातरम् इति गीतं भारतीयस्वातन्त्र्यसंघर्षस्य आत्मा इति निर्दिष्टम्। सः अवदत्—एषः गीतः केवलं राष्ट्रगानं न, अपि तु भारतस्य सर्वजनानां भावना संकल्पश्च प्रतीकः।
प्रधानमन्त्रिणा बङ्किमचन्द्रचट्टोपाध्यायस्य योगदानं नमस्कृत्य उक्तं यत्, तेन रचितं गीतं देशस्य स्वातन्त्र्यआन्दोलनमध्ये अमिटां ऊर्जां संचारितवद् इति।
अस्मिन् अवसरे पुलिस-अधीक्षकः उपस्थिताधिकारिणः कर्मचारिणश्च प्रति राष्ट्रगीतेः ऐतिहासिकमहत्त्वं प्रबोधितवन्तः। तेन उक्तं यत् देशभक्तिः केवलं शब्देषु न स्थापनीया, किन्तु कर्मरूपेण जीवनस्य आचरणे स्थापनीया।
कार्यक्रमे अपरपुलिसअधीक्षकः, क्षेत्राधिकारी, थानाध्यक्षगणः, निरीक्षकाः अन्ये च पुलिसकर्मिणः उपस्थिताः आसन्। सर्वे प्रधानमन्त्रिणः प्रेरणादायकं उद्बोधनं सावधानतया श्रुतवन्तः, राष्ट्रहिताय स्वकर्तव्येषु निष्ठापूर्वकं कार्यं कर्तुं च संकल्पं कृतवन्तः।
---------------
हिन्दुस्थान समाचार