वंदे मातरम् इत्यस्य 150 वर्षेषु पूर्णेषु महानगर भाजपा समाचर्यते राष्ट्रियः उत्सवः
पूर्वी सिंहभूमम्, 7 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य महानगरसंघटनं वन्देमातरम् इति राष्ट्रगीतस्य शतपञ्चाशदधिकवर्षपूर्णतासमारोहं राष्ट्रीयोत्सवस्वरूपेण भव्यतया आचरिष्यति। शुक्रवासरे साकचीप्रदेशे स्थिते जिलाभाजपाकार्यालये आयोजितायां पत्रकारपरिषद
वंदे मातरम्’ के 150 वर्ष पूरे होने उत्सव मनाते जिला अध्यक्ष सुधांशु ओझा और अन्य


पूर्वी सिंहभूमम्, 7 नवंबरमासः (हि.स.)।

भारतीयजनतापक्षस्य महानगरसंघटनं वन्देमातरम् इति राष्ट्रगीतस्य शतपञ्चाशदधिकवर्षपूर्णतासमारोहं राष्ट्रीयोत्सवस्वरूपेण भव्यतया आचरिष्यति। शुक्रवासरे साकचीप्रदेशे स्थिते जिलाभाजपाकार्यालये आयोजितायां पत्रकारपरिषदायां महानगराध्यक्षः सुधांशुओझानामधेयः आयोजने विषये विस्तृतां जानकारीम् अददात्।

ते अवदन् यत् स्वातन्त्र्यसंग्रामे वन्देमातरम् इत्यस्य ऐतिहासिकं योगदानं, राष्ट्रवादीचेतनायां तस्य महत्त्वपूर्णं स्थानं, युवजनानां राष्ट्रभावनासुदृढीकरणं च ध्येयत्वेन विविधकार्यक्रमाः आयोजिताः भविष्यन्ति। सुधांशुओझा अवदत् यत् नवम्बरमासस्य पञ्चदशदिने धरतीआब भगवान् बिरसामुण्डस्य शतपञ्चाशदधिकजयंतीअवसरे तस्य प्रतिमायाः समक्षं माल्यार्पणं भविष्यति। ततः परं शतपञ्चाशदधिकनागरिकानां वरिष्ठनेतानां च सन्निधौ सामूहिकरूपेण राष्ट्रगीतस्य वन्देमातरम् इत्यस्य सम्पूर्णगायनं भविष्यति।

ते अवदन् यत् एषः गीतः सन 1875 तमे वर्षे बंकिमचन्द्रेण चट्टोपाध्यायेने रचितः आसीत् तथा 1896 तमे वर्षे रवीन्द्रनाथटागोरेण प्रथमं वाचनं कृतम्। 1950 तमे वर्षे डॉ राजेन्द्रप्रसादेन अस्मै राष्ट्रगीतस्य सम्मानः प्रदत्तः।

महानगराध्यक्षः अपि अवदत् यत् आगामिदिवसेषु “वन्देमातरम् ऐट दि रेट ऑफ 150” इति विषयेन प्रदर्शनीः, संगोष्ठ्यः, विद्यालयेषु निबन्धचित्रकलाकवितास्पर्धाः च आयोजयिष्यन्ते। पत्रकारपरिषदायां जिलामहामन्त्री अनिलमोदी, जिलाउपाध्यक्षसहकार्यक्रमसंयोजकः बबुआसिंह, जिलामाध्यमप्रभारी प्रेमझा, उज्ज्वलसिंह, किशोरओझा च अन्ये च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार