Enter your Email Address to subscribe to our newsletters

विपक्षः संवैधानिकसंस्थानाम् अपमाननं करोति, जनाः तस्य उत्तरं ददति –विपक्षस्य डीप स्टेट् इत्यादि आरोपाः च मतच्छेदनस्य आरोपाः जनैः बोधिताः – जेपी नड्डा
पटना, 07 नवंबरमासः (हि.स.)। बिहारराज्ये प्रथमचरणमतदानानन्तरं भारतीय जनतापक्षस्य (भाजपा) राष्ट्राध्यक्षः जेपी नड्डा एनडीए-संभाव्य विजये विश्वासं व्यक्तवान्, विपक्षे च तीव्रं आक्रमणं कृतवान्। नड्डा उवाच – उच्चमतदान प्रतिशतः च जनानां स्पष्टः निर्वाचन-पसंदः एनडीए-सर्वकाराय दृढं सूचनाप्रदं चिन्हम् अस्ति।
प्रो-इन्कम्बेन्सी मत-पद्धतिः नड्डा गुरुवारे एका सञ्चार माध्यमे उवाच – अहं पूर्वमेव आश्वस्तः आसीत्, प्रथम चरण मतदानानन्तरं च पूर्णतः आश्वस्तः अस्मि यत् एनडीए १६० अधिक सीट्स् असहितं सरकारं स्थापयिष्यति। बिहार राज्ये कस्यचित् एंटी-इन्कम्बेन्सी संकेतः नास्ति। जनाः विकासस्य, स्थिरतायाः च पक्षे मतदानं कुर्वन्ति, नीतीश कुमारस्य नेतृत्वेन युक्तः।
३०० कोटिः रोजगार-अभिकथनम् हास्यास्पदम् नड्डा महागठबंधनस्य तथा तेजस्वी यादवस्य ३०० कोटि रोजगार वादाः 'अन्तिम-क्षण प्रयत्न' इत्युक्तवान्। जनाः तस्मिन् गंभीरता न योजयन्ति। विपक्षस्य नेता समये समये वचनानि ददति, किन्तु तेषां विश्वसनीयता कमज़ोरम्।
एनडीए विजयाय बाधा न भविष्यतिनड्डा विश्वासं व्यक्तवान् यत् कोऽपि विरोधः वा क्रोधितः प्रत्याशी एनडीए विजयाय बाधकः न भविष्यति। जनाः स्पष्टं च दृढं मतदानं कुर्वन्ति, यत् एनडीए-सरकाराय स्थिरता- विकासयुतं अवसरं दास्यति।
पूर्वकालीन 'जंगलराज' स्थितिः स्मरणीयःनड्डा कथयति – यदा राज्ये कानून-व्यवस्था अतीव विकृत-स्थितौ आसीत्, तदा मुकामा हत्याकाण्डः, शिल्पी गौतम् काण्डः इत्यादिषु घटनासु राजद्-नेतॄणां नामानि प्रकाशितानि। अद्य विधि-व्यवस्था पूर्णरूपेण लागू अस्ति, दोषिनः निर्बन्धिताः।
विकास-स्थिरता पक्षे बिहारः – विजयस्य अभ्यर्थनानड्डा उवाच – सीमांचल क्षेत्रे चुनावः चुनौतीपूर्णः स्यात्, किन्तु सर्वैः वर्गैः एनडीए समर्थितः। ओवैसी प्रभावः सीमितः। एनडीए सर्वजनसमर्थनं प्राप्तवान्। १६० अधिक आसनानि असहितम् एनडीए सर्वकारं निश्चितम्। जनता विकासस्थिरतापक्षे मतदानं कृत्वा स्पष्टं संकेतं दत्तवान्।विपक्षस्य आरोपाः असफलाःराहुलगांधी विदेशेषु गत्वा भारतस्य संस्थासु विरोधाय समर्थनं याचितवान्। विपक्षः संवैधानिक संस्थाः कलुषयितुं प्रयत्नं करोति, किन्तु जनता एषां तत्त्वं बोधं कृतवती।
एनडीए रणनीतिः तथा भविष्यस्य सिद्धतानड्डा उवाच – एनडीए सम्पूर्णं सिद्धताम् कृत्वा टिकट-वितरणं तथा प्रत्याशी-चयनं कृतवान्। कतिपय बागी वा क्रोधिताः प्रत्याशी सन्ति, किन्तु तेषां प्रभावः विजयाय न स्यात्। बिहारराज्ये स्थिरा च दृढा सर्वकारः स्यात्। जनता विकास-स्थिरतापक्षे मतदानं कृत्वा स्पष्टं संदेशं प्रदत्तवान्। हाई वोटिंग प्रतिशतः प्रो-इन्कम्बेन्सी संकेतं दत्तवान्। विपक्षस्य वचनानि दुर्बलानि। एनडीए सर्वजनसमर्थनं प्राप्तवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani