Enter your Email Address to subscribe to our newsletters

भारतस्य राजनैतिकमानचित्रे परम् प्रभावं कुर्याद् बिहारः — चतुःषष्टिः षड्विंशतिः प्रतिशतमतदानेन इतिहासः निर्मितः।
पटना, 7 नवम्बरमासः (हि.स.) — भारतस्य राजनैतिकमानचित्रे सर्वदा प्रभावकरणं बिहारराज्यम्, 2025 वर्षस्य प्रथमपादे सम्पन्नेषु विधानसभा-निर्वाचनेषु 64.66 प्रतिशतं मतदानं कृत्वा इतिहासं रचयामास। एषा वृद्धिः केवलं राज्यराजनीतिं न कम्पयति, अपि तु राष्ट्रीयं वैश्विकं च राजनैतिकविश्लेषकानाम् अपि दृष्टिं तत्रैव स्थापयति।
इतिहासः पुनः स्ववर्णं दर्शयति, राजनीतिकसमीकरणानि परिवर्तिष्यते।इतिहासे यदा-यदा बिहारराज्ये षष्टिप्रतिशतातिरिक्तं मतदानं जातम् (१९९०, १९९५, २००० च वर्षेषु), तदा राज्यसत्ता परिवर्तनं प्राप्ता अथवा मिश्रितनिष्कर्षाः प्राप्ताः। अद्यापि एतस्मिन्नपि प्रथमपादे एवमधिकभागीदारी एनडीए-महागठबन्धनयोः उभयोः कृते रणनीतिकम् आव्हानं सृजति। राजनीतिकविशेषज्ञौ सुरेन्द्रः अग्निहोत्रिः प्रो.रविकान्तः पाठश्च मन्येते यत् बिहारस्य परिणामः अन्येषां राज्येषु आगामिविधानसभा-लोकसभा-निर्वाचनानां दिशां अपि निर्धास्यति।
‘गुप्तमतदाता’ इत्यस्य बिहारचुनावे निर्णायकभूमिका।महिलामतदातृणां निरन्तरवृद्धि: सहभागिता च निर्णायकं रूपं गृह्णाति। प्रधानमन्त्रिणा नरेन्द्रमोदिनाम्ना, मुख्यमन्त्रिणा नीतीशकुमारनाम्ना च एताः ‘गुप्तमतदात्रीः’ इति कथिताः। एनडीए पक्षः अपेक्षां करोति यत् महिलासशक्तिकरणयोजनानां जीवीकोपार्जनवृत्तेः च लाभः तस्मै निर्वाचनक्षेत्रे विजयम् आनयिष्यति। महागठबन्धनपक्षः तु युवानां महिलाञ्च स्वपक्षं कर्तुं रणनीतिषु बलं ददाति।
भारतस्य लोकतन्त्रस्य शक्तिः – राष्ट्रीयवैश्विकदृष्ट्या।राजनैतिकविश्लेषकः लवकुमारः मिश्रः मन्यते — वर्धितं मतदानं केवलं बिहारस्य नास्ति, अपि तु समग्रराष्ट्रराजनीत्याः अपि प्रभावकारणम्। एनडीए-महागठबन्धनयोः जयः वा पराजयः वा राष्ट्रीयराजनीतिसमीकरणेषु, नीतिनिर्माणे, आगामीलोकसभानिर्वाचनेषु च प्रभावं करिष्यति। वैश्विकस्तरे अपि एषः संकेतः यत् भारतस्य लोकतन्त्रं सजीवम् अस्ति, मतदातारः सक्रियतया स्वभूमिकां निर्वहन्ति च।
राजनीतिकरणनीतौ नवीनपरिवर्तनः, अन्यराज्येभ्यः स्पष्टः संदेशः।वृद्धमतदानभागीदारी सत्ताविपक्षयोः उभयोः कृते निर्णायकं सिद्धं भवेत्। निर्वाचनविशेषज्ञाः मन्यन्ते यत् बिहारस्य एषा सक्रियता राज्य-राष्ट्रीयनेतॄणां रणनीतिपरिवर्तनाय प्रेरकं भविष्यति।
भारतलोकतन्त्रस्य दृढतायाः उदाहरणम्।विश्वराजनैतिकविश्लेषकाः अपि एतत् भारतलोकतन्त्रस्य स्थैर्यस्य द्योतकं मन्यन्ते। एतत् दर्शयति यत् विशाललोकतन्त्रे मतदातृजागरणं, महिलासशक्तिकरणं, युवानां सहभागिता च केवलं राज्यराजनीतिं न, अपि तु राष्ट्रीयवैश्विकराजनीतिं अपि प्रभावितुं शक्नुवन्ति।
द्वितीयपादे मतदानेन बिहारस्य प्रभावः समग्रदेशे, राजनीतिकदलाः सजगाः।एकादशनवम्बरमासे द्वितीयपादमतदानं भविष्यति। यदि एषः उत्साहः सहभागिता च स्थिरा भवति, तर्हि बिहारजनता राष्ट्रराजनीत्याः भविष्यम् अन्यराज्यानां रणनीतिषु च प्रभावं करिष्यति। अतो राजनीतिकदलाः सम्प्रति समग्रे भारतदेशे स्वरणनीतिं पुनः परीक्षितुं जागृताः अभवन्।
हिन्दुस्थान समाचार / Dheeraj Maithani