कांग्रेसपक्षो राष्ट्रगीतस्य आत्मा निपीडिता, तदीये रक्ते एव तुष्टिकरणम् : केशवमौर्यः
- एतावता इतिहासस्य प्रतिबिंबेन न निर्गंतुं शक्तः कांग्रेसपक्षः- विकसित भारतस्य संकल्पे ''वंदे मातरम्'' नूतनसंततेः ऊर्जा मंत्रः मोतिहारी, 07 नवम्बरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री तथा बिहारराज्ये निर्वाचन–सहप्रभारी केशवप्रसाद–मौर्यः शु
वंदे मातरम् के कार्यक्रम में उत्तर प्रदेश के उपमुख्यमंत्री केशव एवं पूर्व केन्द्रीय मंत्री राधा मोहन सिंह


वंदे मातरम् के कार्यक्रम में उत्तर प्रदेश के उपमुख्यमंत्री केशव एवं पूर्व केन्द्रीय मंत्री राधा मोहन सिंह-


- एतावता इतिहासस्य प्रतिबिंबेन न निर्गंतुं शक्तः कांग्रेसपक्षः- विकसित भारतस्य संकल्पे 'वंदे मातरम्' नूतनसंततेः ऊर्जा मंत्रः

मोतिहारी, 07 नवम्बरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री तथा बिहारराज्ये निर्वाचन–सहप्रभारी केशवप्रसाद–मौर्यः शुक्रवासरे मोतिहारी–नगरे राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य १५० वर्षपूर्णत्वस्य उपलक्ष्ये आयोजिते कार्यक्रमे सहभागी अभवत्। सः पूर्व–केन्द्रीय–मन्त्री भारतीय–जनता–पक्षस्य वरिष्ठ–नेता राधामोहन–सिंहेन सह राष्ट्रगीतस्य सामूहिकगायने सम्मिलितः अभवत्, प्रधानमन्त्रिणः नरेन्द्र–मोदिनः भाषणं च शुश्राव।

ततः पूर्वं केशवप्रसाद–मौर्येन एक्स् इति माध्यमे लिखितं यत् — वन्दे मातरम् भारतस्य स्वाधीनतायाः अमरः मन्त्रः आसीत्, यः भयं शक्तौ, दास्यं दृढतायाम्, जनभावनां जनक्रान्तौ परिवर्तितवान्। कांग्रेस् दलः अस्य मन्त्रस्य आत्मानं सीमितवन्तः, अद्यापि तस्याः तुष्टिकरण–मानसिकता एव वर्तमानाऽस्ति इति।

कार्यक्रमे उपस्थितान् जनान् सम्बोध्य केशवप्रसाद–मौर्यः अवदत् यत्, यस्मिन् काले स्वाधीनता केवलं स्वप्नं आसीत्, तस्मिन् काले वन्दे मातरम् इत्येतत् गीतं जनजनस्य अन्तःकरणेषु क्रान्तिज्वालां प्रज्वालितवन्तम्। एषः गीतः आङ्ग्ल–शासनस्य कृते महान् भयकारणम् अभवत्। कारागारेषु बद्धाः क्रान्तिकारिणः एतद्गीतं गायन्तः एव फासी–दण्डं स्वीकुर्वन्ति स्म। नेताजी–सुभाषचन्द्र–बोस–भगतसिंह–पर्यन्तं सर्वेषां ओष्ठयोः एक एव उद्घोषः आसीत् — वन्दे मातरम्!। एषः गीतः न धर्मविशेषस्य प्रतीकः, किन्तु तस्य मातृभूमेः प्रतीकः आसीत्, या स्वराज्यस्य मन्त्रं स्वसुतान् प्रदत्तवती।

मौर्यः अवदत् यत् बंकिमचन्द्र–चट्टोपाध्यायेन रचितात् आनन्दमठात् निष्पन्नः एषः प्रेरकः आवाहनः तस्मिन् काले जातः, यदा स्वाधीनता केवलं स्वप्नः आसीत्, अस्य मन्त्रेण सः स्वप्नः संकल्पः अभवत्। अस्य राष्ट्रमन्त्रस्य प्रभावेन दास्येन जकृतः समाजः आत्मगौरवेन जागृतः अभवत्। भारतस्य कणकणे जागरणस्य ज्वाला प्रज्वलिता, या मातृभूमेः चरणयोः बलिदान–भक्ति–एकता–दीपं प्रज्वालयत्।

सः अवदत्, इतिहासस्य कटु–पृष्ठं अपि अस्ति यत् १९२३ तमे वर्षे कांग्रेस्–दलस्य काकीनाडा अधिवेशने तदा अध्यक्षः मौलाना–मोहम्मद–अली–जौहरः वन्दे मातरम् इत्यस्य विरोधं कृतवान्। मुस्लिम–कटरपन्थिनां दाबेन १९३७ तमे वर्षे गीतस्य केवलं द्वे अन्तरे गायतुं निर्णयः कृतः। धर्मनिरपेक्षतायाः नाम्ना कांग्रेस् दलः राष्ट्रगीतस्य आत्मानं सीमितवन्तः, तस्मात् तुष्टिकरणे पतनं तस्याः प्रारब्धम्।

मौर्यः अवदत् यत् वन्दे मातरम् केवलं द्वौ शब्दौ न, अपि तु सः अमरः मन्त्रः यः परतन्त्र–भारतं आत्मगौरवस्य स्वातन्त्र्यस्य च मार्गे नीतवान्। अद्यापि अस्य १५० वर्षे सम्पूर्णे सति, एषः गीतः राष्ट्रस्य हृदये उत्साहेन ध्वनितः अस्ति। किन्तु कांग्रेस् अद्यापि तस्य १९३७ तमे वर्षे उत्पन्नस्य झिझिकायाः बन्धनात् मुक्तां न जाता।

सः अवदत् यन्नवभारतस्य कर्मसेवा–समर्पणेषु मातृभूमेः वन्दना एव अस्तु यद्एषा एव पुकारा। यदा भारतं विकसित–भारत–२०४७ इत्यस्य स्वप्नं प्रति गच्छति, तदा वन्दे मातरम् केवलं गीतं न, किन्तु राष्ट्रीय–प्रतिज्ञा भवति। एषः भारतीय–जनता–पक्षस्य विचारधारायाः धड़कनम् अस्ति, युवानां कृते ऊर्जायाः मन्त्रः अस्ति। अद्यतनं भारतं वदति यद्वन्दे मातरम् केवलं गायनस्य न, अपि तु जीवनस्य मन्त्रः अस्ति। मातृभूमेः वन्दना कर्म–सेवा–समर्पणेषु प्रकाशिष्यते।

भारतीय–जनता–पक्षस्य आईटी सेल तथा केचन केन्द्रीय–नेता #VandeMataram150Years इति ट्रेण्ड् कृत्वा एतद् राष्ट्रचेतनायाः उत्सवम् इति अभ्यधुः। तैः उक्तं यत् यदा सम्पूर्णं राष्ट्रं गौरवोत्सवं मन्यते, तदा कांग्रेस् मौनं धारयति। एषः एव तस्याः राष्ट्रभावनात् पृथक्त्वं सूचयति।

एतेन ऐतिहासिकेन अवसरे पुनः राजनीति उष्णा जाता। भाजपा दलः अस्य उत्सवम् राष्ट्रस्य आत्मा विकसित–भारतस्य मन्त्रः इति वर्णयति, कांग्रेस् तु तुष्टिकरणस्य भारेण पीडिता दृश्यते। राजनीतिशास्त्र–विश्लेषकाः अपि मन्यन्ते यत् तस्मिन्नेव क्षणे कांग्रेस् राष्ट्रभावनात् परं तुष्टिकरणं च चकार, सा प्रवृत्तिः पश्चात् भारत–माता–की–जय राम–मन्दिर इत्यादिषु विषयेषु अपि दृश्यते।

-------

हिन्दुस्थान समाचार