मुख्यमंत्री युवा उद्यमी विकास अभियाने शत प्रतिशतं लक्ष्यं पूरयित्वा जौनपुरं व्यजयत
लखनऊनगरम्, 7 नवंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः प्रदेशं वन् ट्रिलियन् डाॅलर् अर्थव्यवस्था–लक्ष्यं प्रति नित्यम् आवश्यकानि उपायान् सम्पद्य कुर्वन् अस्ति। तस्य एव अन्तर्गतं सः प्रदेशस्य युवेभ्यः स्व–रोजगार–अवसरान् प्रदातुं विविधान् योजनाः
मुख्यमंत्री युवा उद्यमी विकास अभियाने शत प्रतिशतं लक्ष्यं पूरयित्वा जौनपुरं व्यजयत


लखनऊनगरम्, 7 नवंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः प्रदेशं वन् ट्रिलियन् डाॅलर् अर्थव्यवस्था–लक्ष्यं प्रति नित्यम् आवश्यकानि उपायान् सम्पद्य कुर्वन् अस्ति। तस्य एव अन्तर्गतं सः प्रदेशस्य युवेभ्यः स्व–रोजगार–अवसरान् प्रदातुं विविधान् योजनाः सञ्चालयति। तासु योजनासु *“मुख्यमंत्री युवा उद्यमी विकास अभियान”* इति योजना प्रदेशयुवानां प्रथमपसन्दः जाता। तस्य प्रमाणं तदेव यत् वर्तमानवित्तवर्षस्य सप्तमासेषु प्रदेशे ढाईलक्षात् अधिकानि आवेदनानि प्राप्तानि, यत्र योगीसरकारेण वित्तवर्षे २०२५–२६ मध्ये १.५ लाख–ऋणवितरणं लक्ष्यीकृतम् अस्ति। एतेभ्यः आँकडिभ्यः स्पष्टं भवति यत् मुख्यमंत्रीयोगिनः एषा योजना युवान् आकर्षयति, ते च अस्यां सम्मिलित्य स्वप्नान् साकारयन्ति। योजनायाः शत–प्रतिशत–लाभदाने जौनपुरजनपदः प्रथमस्थानं प्राप्तवान्, द्वितीयं स्थानं आजमगढं, तृतीयं च अम्बेडकरनगरम्।

### सप्तमासेषु सार्धद्विलक्षात् अधिकानि आवेदनानि

सम्पूर्णदेशे केवलं उत्तरप्रदेशे योगीसरकारैव तादृशं शासनं करोति या युवेभ्यः केवलं रोजगार–अवसरान् न ददाति, अपि तु तान् दृढान् उद्यमिनः कर्तुं समर्थान् अपि करोति। तस्य एव परिणामरूपेण प्रदेशयुवानः स्वव्यवसायान् विस्तरयन्ति, समाजे च सकारात्मकपरिवर्तनं जनयन्ति। अस्याः शृङ्खलायां *मुख्यमंत्रियुवोद्यमीविकास अभियानयोजना युवान् सशक्तीकर्तुं, उद्यमिताप्रति प्रेरयितुं च प्रमुखं पादं सिद्धा।

एतत् योजनान्तर्गतं वर्तमानवित्तवर्षे २०२५–२६ मध्ये १.५ लक्षलक्ष्यस्य सापेक्षं सप्तमासेषु प्रदेशे २,७६,८२४ युवानः ऋण–आवेदनानि दत्तवन्तः। तेषां मध्ये २,२६,५११ आवेदनानि बैंकेषु प्रेषितानि। तेषां मध्ये ७३,१९१ आवेदनानि बैंकेन स्वीकृतानि, च ७१,९१८ युवेभ्यः स्व–रोजगारार्थं ऋणं वितरितं जातम्।

जौनपुरे शतप्रतिशतलाभः

अस्य योजनायाः शत–प्रतिशत–लाभदाने जौनपुरजनपदः प्रथमं स्थानं प्राप्तवान्। तत्र जिलाधिकारी डॉ॰ दिनेशचन्द्रसिंहः अवदत्— “मुख्यमंत्रीयोगिनः संकल्पानुसारं युवेभ्यः स्व–रोजगार–अवसर–प्रदाने विशेषः अभियानः प्रवर्तते। अस्मिन्नेव सन्दर्भे जनपदे विशेषम् अभियानं चालयित्वा वित्तकोषैः सह युवेभ्यः ऋण–प्राप्तिः सुनिश्चितीक्रियते।”

तैः उक्तं यत् वर्तमानवित्तवर्षे जिलायै २,२५० युवानाम् ऋणप्रदानं लक्ष्यीकृतम्, यस्य सापेक्षं सप्तमासेषु ६,६६४ आवेदनानि प्राप्तानि। तेषां मध्ये ५,४१० आवेदनानि वित्तकोषेषु प्रेषितानि, २,२५६ युवेभ्यः ऋणं वितरितम्। एवमेव लक्ष्यस्य सापेक्षं १००.२७ प्रतिशतं परिणामं सिद्धम्। डॉ॰ सिंहः उक्तवान् यत् सम्पूर्णप्रदेशे केवलं जौनपुरः एव सप्तमासेषु शत–प्रतिशतं लक्ष्यं पूर्णं कृतवान्। एषां सफलतानां मध्ये अग्रणी–जिलाप्रबन्धकः अभयप्रकाशश्रीवास्तवः महत् योगदानं दत्तवान्।

अम्बेडकरनगर, कौशाम्बी, हरदोई, झाँसी, रायबरेली च उत्कृष्टं कार्यं कृतवन्तः।

अम्बेडकरनगर–जिलाधिकारी अवदत् यत् मुख्यमंत्रीयोगिआदित्यनाथस्य मंशाअनुसारं युवान् स्व–रोजगार–संवर्धनेन योजयितुं विशेषः अभियानः सञ्चाल्यते। योजनायाः लाभं अधिकतमान् युवेभ्यः दातुं प्रति–मासं वित्तकोषैः सह सभाः अपि आयोज्यन्ते, यथा योजनासम्बद्धा समस्या त्वरितं समाधानं प्राप्नुयात्। तस्मात् कारणात् योजनालाभे अम्बेडकरनगरः तृतीयं स्थानं प्राप्तवान्।

अस्मिन् वित्तवर्षे तस्मै १,९०० लक्ष्यं दत्तम्, यस्य सापेक्षं सप्तमासेषु ५,०२१ आवेदनानि प्राप्तानि। तेषां मध्ये ४, १७६वित्तकोषेषु प्रेषितानि, १,४८५ युवेभ्यः ऋणं वितरितम्। तस्मादनन्तरं कौशाम्बी चतुर्थं, हरदोई पञ्चमं स्थानं प्राप्तवन्तौ। झाँसी, रायबरेली, बहराइच इत्येतेऽपि योजनायां प्रशंसनीयं प्रदर्शनं कृतवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani