रायपुरम् : मुख्यमंत्री सायोऽद्य “वंदे मातरम्” इत्स्य 150तमायां वर्षग्रंथौ त्रिषु आयोजनेषु सम्मेलिष्यते
रायपुरम् 7 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्रिणा विष्णुदेवसायनाम्ना अद्य शुक्रवासरे “वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमवर्षगांठस्य अवसरं प्रति आयोजितेषु विविधेषु कार्यक्रमेषु सहभागिता करिष्यते। सर्वदिनं राजधानीरायपुरनव रायपुरयोः त
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 7 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्रिणा विष्णुदेवसायनाम्ना अद्य शुक्रवासरे “वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमवर्षगांठस्य अवसरं प्रति आयोजितेषु विविधेषु कार्यक्रमेषु सहभागिता करिष्यते। सर्वदिनं राजधानीरायपुरनव रायपुरयोः तस्य कार्यक्रमः व्यस्तः भविष्यति।

मुख्यमन्त्र्यः कार्यालयात् प्राप्तसूचनानुसारं मुख्यमन्त्री सायः अद्य प्रातः नववादनत्रिंशत् मिनिटे सिविललाइनप्रदेशस्थितमुख्यमन्त्रिनिवासात् निर्गत्य नवपञ्चपञ्चाशत् मिनिटे मंत्रालयं महानदीभवनं नव रायपुरं प्राप्स्यति। तत्र दशवादनात् एकादशवादनपर्यन्तं “वन्दे मातरम् शतपञ्चाशदधिकशततमवर्षगांठ” इत्यस्य मुख्यकार्यक्रमे भागं ग्रहीष्यति।

अनन्तरं सः एकादशवादनदशमिनिटे मंत्रालयात् निर्गत्य एकादशवादनपञ्चदशमिनिटे डीएसपीएम–आईआईआईटी, नव रायपुरं प्राप्स्यति, यत्र “मेक् इन् सिलिकॉन – स्वदेशी सेमीकण्डक्टर अवसंरचनां समर्थयितुं राष्ट्रीयसंगोष्ठी” इति नाम्ना कार्यक्रमे भागं ग्रहीष्यति। अयं कार्यक्रमः द्वादशवादनपञ्चदशमिनिटपर्यन्तं प्रवर्तिष्यते।

मुख्यमन्त्री ततः परं द्वादशवादनपञ्चविंशतिमिनिटे श्यामप्रसादमुखर्जी उद्योगव्यापारपरिसरं, क्षेत्रं २४, नव रायपुरं गमिष्यति। तत्र एकवादनपञ्चविंशतिमिनिटपर्यन्तं छत्तीसगढ़राज्यअनुसूचितजनजातिआयोगस्य अध्यक्षपदभारग्रहणाभिनन्दनसमारोहे भागं करिष्यति।

“वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमवर्षगांठः समग्रदेशस्य गर्वराष्ट्रभक्त्योश्च अद्वितीयः अवसरः अस्ति। भारतसरकारस्य संस्कृतिमन्त्रालयस्य मार्गदर्शनेन अयं ऐतिहासिकः उत्सवः वर्षपर्यन्तं प्रवर्तमानेन महाभियानेन उत्सवस्वरूपेण आयोज्यते। देशे सह छत्तीसगढ़राज्येऽपि अस्य आयोजनस्य सम्पन्नता ग्रामपञ्चायतात् राज्यस्तरपर्यन्तं चतुर्धाभागेन जनसहभागितया भव्यरूपेण भविष्यति।

अद्य शुक्रवासरे “वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमवर्षे पूर्णे सति अस्य कार्यक्रमस्य शुभारम्भः प्रधानमन्त्रिणा नरेन्द्रमोदिनाम्ना करिष्यते। अयं राष्ट्रियः कार्यक्रमः प्रातः दशवादनात् एकादशवादनपर्यन्तं दूरदर्शने प्रसारितः भविष्यति। प्रधानमन्त्रिणः उद्बोधनानन्तरं सर्वत्र देशे एककालेन “वन्दे मातरम्” इत्यस्य सामूहिकगानं करिष्यते। गीतस्य शब्दाः धुनिश्च vandemataram150.in इत्यस्मिन् पोर्टले उपलभ्ये स्तः।

हिन्दुस्थान समाचार