Enter your Email Address to subscribe to our newsletters

कानपुरम्, 07 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य कानपुरजनपदे कल्याणपुरस्थिते छत्रपतिशाहूजीमहाराजविश्वविद्यालये अन्तर्गतं श्रीमद्भगवद्गीता-वैदिक-वाङ्मयशोधपीठस्य अधीनानि विभिन्नानि महाविद्यालयानि छात्र-संघानि “जियो-गीता कुरुक्षेत्र” संस्थया आयोजिते राष्ट्रियगीताभाषण-प्रतियोगायां भागं गृहीतवन्तः, या प्रतियोगिता तालकटोरा-स्टेडियम्, नवदेहल्यां सम्पन्ना। अस्मिन् सम्पूर्ण-भारतात् आगतानां छात्राणां मध्ये विश्वविद्यालयस्य वी.एस.एस.डी. महाविद्यालयस्य छात्रः प्रतीकः श्रीवास्तवः विश्वविद्यालयस्य नेतृत्वं कृत्वा राष्ट्रीयस्तरे श्रेष्ठदशपुरस्कारेषु “तृतीयं स्थानं कर्मयोगी-पुरस्कारम्” प्राप्तवान् इति, येन कानपुरस्य गौरवो वर्धितः।
एतत् सूचनां छत्रपति-शाहू-जी-महाराज-विश्वविद्यालयस्य कुलपतिः प्रोफेसर् विनयकुमारः पाठकः शुक्रवारदिने प्रदत्तवान्। कुलपतिना उक्तं यत् अस्मिन् राष्ट्रीय-प्रतियोगायां पी.पी.एन. महाविद्यालयात् पञ्च, वी.एस.एस.डी. महाविद्यालयात् त्रयः,विश्वविद्यालय-परिसरात् एकः विद्यार्थी च सम्मिलिताः आसन्।
एषः पुरस्कारः गीता-मनीषीः स्वामी-ज्ञानानन्दमहाराजः, केंद्रीयमन्त्री मनोहरलालः खट्टरः, राष्ट्रीय-स्वयंसेवक-संघस्य सहकार्यवाहः अरुणकुमारः, सांसदः तथा राष्ट्रीय-प्रवक्ताः सुधांशुः त्रिवेदी, सांसदा बांसुरी स्वराजः च एतेषां सन्निधौ प्रदानः अभवत्।विश्वविद्यालयस्य प्रतिनिधित्वं गीता-शोधपीठस्य समन्वयकः अनिलगुप्तः तथा पी.पी.एन. महाविद्यालयस्य प्राध्यापिका मीना गुप्ता च कृतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता