सीएसजेएम विश्वविद्यालयस्य प्रतीकनामकः छात्रः कर्मयोगी-पुरस्कारम् प्राप्तवान् इति कुलपतिना उक्तम् — अस्य विजये विश्वविद्यालयस्य गौरवोऽपि वर्धितः
दिल्लीनगरस्य आयोजिते राष्ट्रियगीताभाषणप्रतियोगायां प्रतीकः तृतीयं स्थानं प्राप्तवान्
सीएसजेएम के प्रतीक श्रीवास्तव ने कर्मयोगी पुरस्कार जीत विश्वविद्यालय का बढ़ाया मान


कानपुरम्, 07 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य कानपुरजनपदे कल्याणपुरस्थिते छत्रपतिशाहूजीमहाराजविश्वविद्यालये अन्तर्गतं श्रीमद्भगवद्गीता-वैदिक-वाङ्मयशोधपीठस्य अधीनानि विभिन्नानि महाविद्यालयानि छात्र-संघानि “जियो-गीता कुरुक्षेत्र” संस्थया आयोजिते राष्ट्रियगीताभाषण-प्रतियोगायां भागं गृहीतवन्तः, या प्रतियोगिता तालकटोरा-स्टेडियम्, नवदेहल्यां सम्पन्ना। अस्मिन् सम्पूर्ण-भारतात् आगतानां छात्राणां मध्ये विश्वविद्यालयस्य वी.एस.एस.डी. महाविद्यालयस्य छात्रः प्रतीकः श्रीवास्तवः विश्वविद्यालयस्य नेतृत्वं कृत्वा राष्ट्रीयस्तरे श्रेष्ठदशपुरस्कारेषु “तृतीयं स्थानं कर्मयोगी-पुरस्कारम्” प्राप्तवान् इति, येन कानपुरस्य गौरवो वर्धितः।

एतत् सूचनां छत्रपति-शाहू-जी-महाराज-विश्वविद्यालयस्य कुलपतिः प्रोफेसर् विनयकुमारः पाठकः शुक्रवारदिने प्रदत्तवान्। कुलपतिना उक्तं यत् अस्मिन् राष्ट्रीय-प्रतियोगायां पी.पी.एन. महाविद्यालयात् पञ्च, वी.एस.एस.डी. महाविद्यालयात् त्रयः,विश्वविद्यालय-परिसरात् एकः विद्यार्थी च सम्मिलिताः आसन्।

एषः पुरस्कारः गीता-मनीषीः स्वामी-ज्ञानानन्दमहाराजः, केंद्रीयमन्त्री मनोहरलालः खट्टरः, राष्ट्रीय-स्वयंसेवक-संघस्य सहकार्यवाहः अरुणकुमारः, सांसदः तथा राष्ट्रीय-प्रवक्ताः सुधांशुः त्रिवेदी, सांसदा बांसुरी स्वराजः च एतेषां सन्निधौ प्रदानः अभवत्।विश्वविद्यालयस्य प्रतिनिधित्वं गीता-शोधपीठस्य समन्वयकः अनिलगुप्तः तथा पी.पी.एन. महाविद्यालयस्य प्राध्यापिका मीना गुप्ता च कृतवन्तौ।

हिन्दुस्थान समाचार / अंशु गुप्ता