Enter your Email Address to subscribe to our newsletters

नवदेहली, 7 नवंबरमासः (हि.स.)।
राजधानी-दिल्लीमध्ये वायुप्रदूषणवृद्धिनि दृष्ट्वा, मुख्यमंत्री रेखा गुप्ता दिल्ली-सरकारस्य च दिल्ली-नगर-निगमस्य च कार्यालयकार्यकालस्य परिवर्तनं निर्णयितवती।15नवम्बरारभ्य, देहलीसर्वकारस्य कार्यालयाः प्रातः 10:00 वादनात् सायं 6:30 वादनपर्यन्तम् कार्यशीलाः स्युः।
देहली-नगर-निगमस्य कार्यालयाः प्रातः 8:30 वादनात् सायं 5:00 वादनपर्यन्तम् कार्यशीलाः स्युः।
एष निर्णयः प्रदूषणसमस्या-रक्षणार्थं, सड़कयोः वाहनोः एकसमान्यं भारं न उत्पद्येत इति तथा यातायातभारस्य समानविभाजनं कृत्वा प्रदूषणस्य न्यूनताम् साधयितुं प्रयुक्तः।
पूर्वमेव कार्यालयसमयः अनेन प्रकारेणासीत्—देहली-सर्वकारस्य कार्यालयाः प्रातः 9:30 वादनात् सायं 6:00 वादनपर्यन्तम्। देहलीनगर-निगमस्य कार्यालयाः प्रातः 9:00 वादनात् सायं 5:30 वादनपर्यन्तम्।
एतेषु केवलं 30-निमेषाननातरम् आसीत्, यस्य कारणात् प्रातःकालं च सायंकालं च यातायाते भीषणं जाम् उत्पद्यत, यत् वायुप्रदूषणं वर्धयति। मुख्यमंत्री उक्तवन्तः यत् यदि कार्यालयस्य उद्घाटनं च समापनं च समये अधिकं अन्तरं स्थापयेत्, तर्हि सड़कयोः वाहनसंख्या एकस्मिनकाले न्यूनं स्यात्, परिणामस्वरूप प्रदूषणस्य न्यूनता साधिता।
मुख्यमन्त्री अनुसारं, 15 नवम्बर 2025 – 15 फरवरी 2026 पर्यन्तं प्रदूषणवृद्धेः अधिकसंभावना अस्ति। अतः सर्दी-ऋतौ कार्यालयसमयस्य नवीन-निर्धारणं कृतम्।
मुख्यमन्त्री उक्तवान् यत् एष परिवर्तनः केवलं यातायातदबवं विभक्तुं न तु, अपि तु नागरिकेभ्यः उत्तमं वायु-गुणवत्तां प्रदातुं च उद्दिष्टम्। अधिकारिभ्यः आदेशितम् यत् सर्दी-ऋतौ समस्तकार्यक्रमे एष व्यवस्था कठोरतया पालनीयः च भवेत् तथा यतायातस्तरस्य च प्रदूषणस्तरस्य निरन्तरं निरीक्षणं कर्तव्यम्। मुख्यमन्त्री आशां व्यक्तवती यत् एषः उपायः प्रदूषणनियन्त्रणाय साहाय्यं करिष्यति तथा देहलीनिवासिभ्यः शिथिलतां प्रदास्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता