प्रदूषणनियन्त्रणाय देहलीसर्वकारस्य नगरनिगमकार्यालयेषु समयपरिवर्तनम्
नवदेहली, 7 नवंबरमासः (हि.स.)। राजधानी-दिल्लीमध्ये वायुप्रदूषणवृद्धिनि दृष्ट्वा, मुख्यमंत्री रेखा गुप्ता दिल्ली-सरकारस्य च दिल्ली-नगर-निगमस्य च कार्यालयकार्यकालस्य परिवर्तनं निर्णयितवती।15नवम्बरारभ्य, देहलीसर्वकारस्य कार्यालयाः प्रातः 10:00 वादनात
विश्वास नगर में प्रशिक्षण निदेशालय ( यूटीसीएस) में सरदार वल्लभभाई पटेल की 150वीं जयंती के अवसर पर आयोजित ‘राष्ट्र की एकता और सिविल सेवाओं की भूमिका’ सेमिनार में अपने विचार साझा करती  दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदेहली, 7 नवंबरमासः (हि.स.)।

राजधानी-दिल्लीमध्ये वायुप्रदूषणवृद्धिनि दृष्ट्वा, मुख्यमंत्री रेखा गुप्ता दिल्ली-सरकारस्य च दिल्ली-नगर-निगमस्य च कार्यालयकार्यकालस्य परिवर्तनं निर्णयितवती।15नवम्बरारभ्य, देहलीसर्वकारस्य कार्यालयाः प्रातः 10:00 वादनात् सायं 6:30 वादनपर्यन्तम् कार्यशीलाः स्युः।

देहली-नगर-निगमस्य कार्यालयाः प्रातः 8:30 वादनात् सायं 5:00 वादनपर्यन्तम् कार्यशीलाः स्युः।

एष निर्णयः प्रदूषणसमस्या-रक्षणार्थं, सड़कयोः वाहनोः एकसमान्यं भारं न उत्पद्येत इति तथा यातायातभारस्य समानविभाजनं कृत्वा प्रदूषणस्य न्यूनताम् साधयितुं प्रयुक्तः।

पूर्वमेव कार्यालयसमयः अनेन प्रकारेणासीत्—देहली-सर्वकारस्य कार्यालयाः प्रातः 9:30 वादनात् सायं 6:00 वादनपर्यन्तम्। देहलीनगर-निगमस्य कार्यालयाः प्रातः 9:00 वादनात् सायं 5:30 वादनपर्यन्तम्।

एतेषु केवलं 30-निमेषाननातरम् आसीत्, यस्य कारणात् प्रातःकालं च सायंकालं च यातायाते भीषणं जाम् उत्पद्यत, यत् वायुप्रदूषणं वर्धयति। मुख्यमंत्री उक्तवन्तः यत् यदि कार्यालयस्य उद्घाटनं च समापनं च समये अधिकं अन्तरं स्थापयेत्, तर्हि सड़कयोः वाहनसंख्या एकस्मिनकाले न्यूनं स्यात्, परिणामस्वरूप प्रदूषणस्य न्यूनता साधिता।

मुख्यमन्त्री अनुसारं, 15 नवम्बर 2025 – 15 फरवरी 2026 पर्यन्तं प्रदूषणवृद्धेः अधिकसंभावना अस्ति। अतः सर्दी-ऋतौ कार्यालयसमयस्य नवीन-निर्धारणं कृतम्।

मुख्यमन्त्री उक्तवान् यत् एष परिवर्तनः केवलं यातायातदबवं विभक्तुं न तु, अपि तु नागरिकेभ्यः उत्तमं वायु-गुणवत्तां प्रदातुं च उद्दिष्टम्। अधिकारिभ्यः आदेशितम् यत् सर्दी-ऋतौ समस्तकार्यक्रमे एष व्यवस्था कठोरतया पालनीयः च भवेत् तथा यतायातस्तरस्य च प्रदूषणस्तरस्य निरन्तरं निरीक्षणं कर्तव्यम्। मुख्यमन्त्री आशां व्यक्तवती यत् एषः उपायः प्रदूषणनियन्त्रणाय साहाय्यं करिष्यति तथा देहलीनिवासिभ्यः शिथिलतां प्रदास्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता