मुख्यमन्त्रिणा डा॰ यादवेन भारतस्काउट्स् ऐण्ड् गाइड्स् संस्थायाः स्थापनेदिने शुभाशंसाः प्रदत्ताः।
भाेपालम्, 7 नवंबरमासः (हि.स.)। अद्य शुक्रवासरे भारतस्काउट्‌एवंगाइड्‌संस्थायाः स्थापनेदिनम् अस्ति। भारतस्काउट्‌गाइड्‌संस्थाया स्थापना सप्तमे नवम्बर् मासे 1950 तमे वर्षे कृता आसीत्। तदनन्तरं प्रति वर्षं सप्तमे नवम्बर् दिने स्थापनेदिनं समारोहतया आचर्य
मुख्यमंत्री डॉ. यादव ने भारत स्काउट्स एंड गाइड्स के स्थापना दिवस पर दी शुभकामनाएं


भाेपालम्, 7 नवंबरमासः (हि.स.)। अद्य शुक्रवासरे भारतस्काउट्‌एवंगाइड्‌संस्थायाः स्थापनेदिनम् अस्ति। भारतस्काउट्‌गाइड्‌संस्थाया स्थापना सप्तमे नवम्बर् मासे 1950 तमे वर्षे कृता आसीत्। तदनन्तरं प्रति वर्षं सप्तमे नवम्बर् दिने स्थापनेदिनं समारोहतया आचर्यते। वैश्विकस्तरे स्काउटिङ्‌ संस्थायाः स्थापनेश्रेयः लार्ड् बेडेन् पावेल् इत्यस्मै दत्तम् अस्ति। भारतदेशे तु अस्याः संस्थायाः स्थापनेश्रेयः पण्डितमदनमोहनमालवीयाय, डॉ॰ हृदयनाथकुञ्जरवे, एनीबेसेंट्-महोदया, श्रीरामवाजपेयी-महाभागाय च दत्तम् अस्ति। मुख्यन्त्री डॉ॰ मोहनयादवः अपि स्काउट्‌गाइड्‌संस्थायाः स्थापनेदिनस्य प्रसंगे शुभाशंसाः अयच्छत्।

मुख्यमन्त्री डॉ॰ यादवः स्वस्य सामाजिकसञ्चारमाध्यमे “एक्स्” इति नामके माध्यमे स्वशुभाशंसासन्देशे लिखितवान् — “भारतस्काउट्स् ऐण्ड् गाइड्स् संस्थायाः स्थापनेदिनस्य हृदयङ्गमाः अभिनन्दनाः शुभाशंसाश्च। उत्तमनागरिकसंस्कारान्, कौशलविकासं च सेवाभावेन सह विद्यार्थीजनानां जीवनाय उत्तमदिशां प्रदातुं समर्थः एष अद्वितीयः संघटनः स्वपावनलक्ष्यानि नित्यं प्राप्नुयात् — एषा एव मम मंगलकामना।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani