Enter your Email Address to subscribe to our newsletters

भाेपालम्, 7 नवंबरमासः (हि.स.)। भौतिकविज्ञानक्षेत्रे उत्कृष्टकार्यं कृत्वा विश्वपटलपर भारतवर्षं गौरवान्वितवन्तं, नोबेलपुरस्कारविजेतारं च भारतरत्नेन सम्मानितं महान्तं वैज्ञानिकं ‘चन्द्रशेखरवेंकटरमन’नामानं पुरुषं अद्य शुक्रवासरे जयन्त्यावसरे देशः स्मरति। महानस्य वैज्ञानिकस्य सर् सी॰वी॰ रमनस्य जयन्त्यां राष्ट्रं तं श्रद्धया अनुस्मरति।मुख्यमन्त्रिणा डा॰ मोहनयादवेनापि अस्मिन् अवसरे तं स्मृत्वा विनम्रं नमस्कारं कृतम्।
मुख्यमन्त्रिणा डा॰ यादवेन सामाजिकसंजालमाध्यमे ‘एक्स्’ इत्यस्मिन् लेखं प्रकाशितं यत् — “महानं वैज्ञानिकं, भारतरत्नसम्मानितं चन्द्रशेखरवेंकटरमनं जयन्त्यां सादरं नमस्करोमि। तेन भारतदेशे विज्ञानस्य अध्ययनं अनुसन्धानं च प्रोत्साहितं, येन देशः विश्वपटलपर गौरवमवाप्तवान्। विज्ञानजगति तस्य योगदानं सदैव स्मरणीयं भविष्यति।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani