Enter your Email Address to subscribe to our newsletters

वाराणसी, 07 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी वाराणसी आगतवान्। तेषां स्वागतार्थं शुक्रवारस्य अपराह्णे एव उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथापि वाराणसीं आगतः। मुख्यमन्त्रिणा प्रधानमन्त्रिणः अग्रगमनेन सम्बन्धिताः समस्ताः तयारीः निरीक्ष्य नगरं प्रति प्रस्थितः। बाबतपुर विमानपत्तने प्रशासनिक-आरक्षकाधिकृतैः मुख्यमन्त्रिणः स्वागतं कृतम्।
एतत्पूर्वं जनपदस्य प्रभारी मन्त्री सुरेश खन्नाऽपि प्रधानमन्त्रिणः स्वागताय नगरे उपस्थिताः आसन्। उल्लेखनीयम् यत् प्रधानमन्त्रि नरेन्द्रमोदिः किञ्चित्कालपूर्वमेव स्वस्य संसदीयराम्ये वाराणसीं प्राप्तः। काश्यां प्रधानमन्त्रिणः षोडशघण्टात्मकस्य निवासं दृष्ट्वा सुरक्षायाः व्यापकाः व्यवस्थाः कृताः। प्रधानमन्त्रि बाबतपुर विमानपत्तनात् सड़कमार्गेण बरेका अतिथिगृहं गच्छन्ति, यत्र ते भारतीयजनतापक्षस्य कार्यकर्तृभिः सह सभाम् करिष्यति। ततः अनन्तरं रोपवे प्रणालीस्य परीक्षणदर्शनं करिष्यति। शनिवासरे पुनः सः बनारस रेलस्थानकात् समग्रदेशाय चत्वारी वन्दे भारत रेलयानानि समर्पयिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता