इतिहासस्य पृष्ठेषु ०८ नवम्बरः – वर्षे २०१६ कालेधनम् उपरि प्रहारः क्रियते स्म, यस्मिन् कारणे राष्ट्रव्यापिनी व्यग्रता सृष्टा।
वर्षे २०१६ एतत् दिनं भारतीय-अर्थव्यवस्थायाः इतिहासे शाश्वत-रूपेण अंकितः। ०८ नवम्बर २०१६ रात्रौ ८ वादने, प्रधानमन्त्री नरेन्द्र मोदी राष्ट्राय संबोधनं दत्तवन्तः, यस्मिन् एकं निर्णयोक्तिं प्रकटितम्, यः सम्पूर्णे देशे व्यग्रता सृजितवान्। तत्क्षणं सरका
प्रतीकात्मक


वर्षे २०१६ एतत् दिनं भारतीय-अर्थव्यवस्थायाः इतिहासे शाश्वत-रूपेण अंकितः। ०८ नवम्बर २०१६ रात्रौ ८ वादने, प्रधानमन्त्री नरेन्द्र मोदी राष्ट्राय संबोधनं दत्तवन्तः, यस्मिन् एकं निर्णयोक्तिं प्रकटितम्, यः सम्पूर्णे देशे व्यग्रता सृजितवान्। तत्क्षणं सरकारेण ५०० तथा १००० रूप्यकाणि नोटानि अवैध घोषितानि।

प्रधानमन्त्री उक्तवान् यद् एषः उपायः कृष्णधनं, कृत्रिम-रुप्यकाणि च भ्रष्टाचारम् उपरि नियंत्रणं स्थापयितुम् अभवत्। एतेन ऐतिहासिक-घोषणया सह तत्स्मिन् रात्रौ मध्यरात्रे १२ वादने नोटबंदी प्रवर्तिता। अस्य निर्णयस्य अनन्तरं, ८६% आर्थिक-मुद्रा तत्क्षणे अमान्याभवति, लाखानि जनाः पुरातन-नोटान् प्रतिव्यापाराय वा प्रतिस्थापनाय बङ्केषु एटीएम्सु दीर्घं शृङ्खलां स्थापयन्ति। सर्वकारेण घोषणा कृतम् – नागरिकाः पुरातन-नोटान् ३० दिसम्बर २०१६ पर्यन्तं बङ्केषु निधत्तुं वा बदलयितुं शक्नुवन्ति। एतेन सह नवीन-मुद्राय ५०० तथा २००० रूप्यकाणि नोटानि प्रकाशितानि।

नोटबंदी प्रभावः देशस्य अर्थव्यवस्थायै, व्यापाराय, रोजगाराय च सामान्य-जनजीवनाय गहनः अभवत्। यत्र एका भागे सर्वकारेण एतत् “आर्थिक-सुधाराय तथा पारदर्शितायाः महत्त्वपूर्णं पादम्” इति वर्णितम्, तत्र विपक्षीयाः दलाः तथा बहवः अर्थशास्त्रज्ञाः प्रभावकारितायाः विषये प्रश्नान् उत्पन्नवन्तः।

अद्यापि, अष्टवर्षानन्तरम् अपि एषः निर्णयः आर्थिक-राजनीतिक-युग्मे चर्चायाः विषयः अस्ति, यस्माद् भारतस्य नगद-प्रधाना अर्थव्यवस्थायाः डिजिटल-मार्गे परिवर्तनस्य आरम्भः स्फुटितः।

महत्वपू्र्ण घटना–चक्रम्

१८९५ – विल्हेम रोएंटजेनः एक्स-रे अनुशीलनं कृतवान्।

१९२३ – एडॉल्फ हिटलरः म्यूनिखे बीयर हॉल पुट्स तख्तापलटं प्रयत्नवान्।

१९४५ – हांगकांगे नौका-दुर्घटना, १५५० जनानां मृत्यु।

१९५६ – संयुक्त राष्ट्रे सोवियत-संघे यूरोपदेशे हंगरीत्यागाय आह्वानम्।

१९५७ – ब्रिटेन: क्रिसमस-द्वीप समीपे परमाणु-परीक्षणम्।

१९६७ – अमेरिका: नेवादा मध्ये परमाणु-परीक्षणम्।

१९८८ – चीनः विनाशकारी भूकम्पः, ९०० मृताः।

१९९२ – जर्मनी, बर्लिन्: नस्लवाद-विरोधी प्रदर्शनम्, ३ लक्ष् भागग्राहाः।

१९९८ – बांग्लादेशः प्रथम प्रधानमन्त्रिणः शेख मुजीबुर्रहमान् हत्यायाः, १५ जनानां मृत्युदण्डः।

१९९९ – राहुलद्रविड़-सचिन तेंदुलकर, ३३१ अङ्कानां सहाभागिता, विश्व कीर्तिमानम्।

२००० – हिलेरी क्लिंटनः न्यूयॉर्क आसने विजयः।

२००१ – अफगानिस्ताने प्रचण्डबमबारी।

२००२ – मनीला: अंतरराष्ट्रीयसुरक्षासम्मेलनम्।

२००४ – हेग्: सामाजिकसहभागिता विषये भारतयूरोपीय संघः सहमतिः।

२००५ – भारतः फिलिस्तीनी संगठनानाम् आतंकवादी कार्यम् एवं इज़राइल दमनम् आलोचित।

२००८ – चन्द्रयान-१: भारतस्य प्रथममानवरहित अन्तरिक्षमिशनम्।

२०१३ – फिलीपींस: हेनान प्रान्ते चक्रवाती झंझावात, ६००० मृताः।

२०१६ – भारतसर्वकार: ५००, १००० रूप्यकाणि नोटानि विमुद्रीकृतः।

२०१६ – सोमालिया, मोगादिशू: कार-विस्फोटम्, ११ मृताः।

जन्मानि

१९१७ – कमलरणदिवे (भारतीयमहिलाचिकित्सकः)।

१९१९ – पुरुषोत्तमलक्ष्मणदेशपांडे (मराठीलेखकः, नाटककारः, हास्यकारः)।

१९२० – सितारादेवी (कथकनर्तकी)।

१९२९ – लालकृष्ण आडवाणी (भाजपावरिष्ठनेता)।

१९३७ – भूपेंद्रनाथकृपालः (भारतीय मुख्य न्यायाधीश)।

१९३८ – अरविंद त्रिवेदी (सिनेमा कलाकार)।

१९४७ – ऊषा उत्थुप (इंडी-पॉप गायिका)।

१९६७ – रेवंत रेड्डी (तेलंगानाप्रदेशस्य मुख्यमंत्री)।

२००१ – अवनिलखेरा (पैरा निशानेबाज)।

निधनानि

१६२७ – जहांगीरः (मुगलसम्राटः)।

१९५९ – लोचनप्रसादपाण्डेयः (साहित्यकारः)।

१९७७ – बोमिरेड्डी नरसिंहरेड्डी (सिनेमानिर्देशकः)।

२००२ – जौन एलिया (उर्दू शायर)।

२०२० – संचमान लिम्बू (सिक्किम चतुर्थमुख्यमंत्री)।

-----------------

हिन्दुस्थान समाचार / Dheeraj Maithani