स्थापनादिवससमये झारखण्ड @२५” इत्यस्य विषयाधारिते कार्यक्रमाः आयोजिताः भविष्यन्ति
दुमका, 7 नवंबरमासः (हि.स.)। झारखण्डराज्यस्थापनादिवसस्य अवसरं प्रति जिला-प्रशासनः शुक्रवारदिने समीक्षा-सभा आयोजितवान्। अस्याः सभायाः अध्यक्षता उपविकासायुक्तः (डीडीसी) अनिकेतः सचान् नामकः कृतवान्। आगामिनि पञ्चदश नवम्बरदिने राज्यस्थापनादिवसस्य अवसरं प
बैठक करते डीडीसी एवं अन्य


दुमका, 7 नवंबरमासः (हि.स.)। झारखण्डराज्यस्थापनादिवसस्य अवसरं प्रति जिला-प्रशासनः शुक्रवारदिने समीक्षा-सभा आयोजितवान्। अस्याः सभायाः अध्यक्षता उपविकासायुक्तः (डीडीसी) अनिकेतः सचान् नामकः कृतवान्। आगामिनि पञ्चदश नवम्बरदिने राज्यस्थापनादिवसस्य अवसरं प्रति कन्वेन्शन् सेन्टर् इत्यस्मिन् आयोजितव्यस्य जिला-स्तरीय-कार्यक्रमस्य तयारीः विषये समीक्षा-सत्रम् आसीत्। डीडीसी महोदयेन सर्वविभागान् स्वस्व-उपलब्धीनां सूचीं सन्निधातुं निर्दिष्टम्। तेन उक्तम् यत् राज्यस्थापनादिवसस्य उपलक्ष्ये जिलास्तरे प्रखण्डस्तरे च विविधकार्यक्रमाः आयोजिताः भविष्यन्ति। अस्य वर्षस्य विषयः “झारखण्ड @२५” भविष्यति।

तेन उक्तं यत् एकादशे नवम्बरदिने “रन् फॉर झारखण्ड” नामकः आयोजनः भविष्यति, यस्य मार्ग-योजनायाः दायित्वं सहायक-आयुक्ताय नियुक्तम्। कार्यक्रमस्य प्रचाराय जिला-जनसंपर्क-अधिकाऱ्ये निर्देशः दत्तः। सर्वविभागान् जनकल्याणकारी-योजनानां प्रचाराय एल.ई.डी. वाहनद्वारा जनपदस्य सुदूरप्रदेशेषु प्रेषयितुं आदेशः दत्तः।

पर्यटनस्थलेषु विशेष-आयोजनानि भविष्यन्ति। सेल्फी ब्रिजे बाइक-रैली, बासुकीनाथे च मसानजोरे च साइकिल-रैली आयोजिताः भविष्यन्ति। चतुर्दशे नवम्बरदिने गान्धीमैदाने जात्रा-कार्यक्रमः भविष्यति, यस्य दायित्वं जेएसएलपीएस-विभागे दत्तम्। जनसंपर्कविभागे नुक्कड्-नाट्य-आयोजनस्य आदेशः कृतः।

डीईओ-अधिकारी बालकानां सहभागितां सुनिश्चित्य वॉल-पेन्टिंग्, निबन्ध, कला-प्रतियोगिताः आयोजयितुं निर्दिष्टम्। एवमेव द्वादशे नवम्बरदिने रक्तदान-शिविरः, त्रयोदशे नवम्बरदिने एटीएम् प्राङ्गणेक्रिकेट्-मेला आयोजिता भविष्यति। पञ्चदशे नवम्बरदिने झारखण्ड-राज्यस्थापनादिवसस्य अवसरं प्रति झारखण्ड-आन्दोलनकारिणः सम्मानिताः भविष्यन्ति। एतस्मिन् समीक्षासभायां एसी, एसडीएम्, डीटीओ सहिताः विभिन्न-विभागानां पदाधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता