मूलकर्तव्यानां पालनसहितं वैज्ञानिक-स्वभावस्य निर्माणं कर्तुं इच्छति महान् वैज्ञानीकः डॉ. व्यासः - केंद्रीयमन्त्री
बीकानेरम्, 7 नवंबरमासः (हि.स.)। केन्द्रीय-विधिमन्त्री अर्जुनराम् मेघवालः उक्तवान् यत् जनपदस्य महान् वैज्ञानीकः डॉ. एच्. पी. व्यासः सेमी-कंडक्टर् प्रोजेक्टं मूर्तरूपेण संस्थापितवान्। सः संविधानस्य अनुच्छेद 51 अन्तर्गत प्रदत्त-मूलकर्तव्यानि पालनसहित
मूल कर्तव्यों के साथ साइंटिफिक टेम्परामेंट क्रिएट करना चाहते थे महान वैज्ञानिक डॉ एचपी व्यास : केंद्रीय मंत्री


बीकानेरम्, 7 नवंबरमासः (हि.स.)। केन्द्रीय-विधिमन्त्री अर्जुनराम् मेघवालः उक्तवान् यत् जनपदस्य महान् वैज्ञानीकः डॉ. एच्. पी. व्यासः सेमी-कंडक्टर् प्रोजेक्टं मूर्तरूपेण संस्थापितवान्। सः संविधानस्य अनुच्छेद 51 अन्तर्गत प्रदत्त-मूलकर्तव्यानि पालनसहित वैज्ञानिक-स्वभावस्य सृजनं कर्तुं इच्छन्। सः आत्मनिर्भर-भारतस्य महत्वपूर्णाङ्गः स्यात्, किन्तु शीघ्रं निधनं ययौ।

मेघवालः शुक्रवारस्य सायंकाले डॉ. व्यासस्य जयंती अवसरे तस्य आवासे आयोजिते “डॉ. एच्. पी. व्यास मेमोरियल् लेक्चर् एण्ड साइंस् इनोवेशन् एक्जीबिशन्” कार्यक्रमे मुख्य-अतिथि रूपेण भाषितवान्। कार्यक्रमे वीडियो कॉन्फ्रेंस् द्वारा इसरो स्पेस् एप्लीकेशन् सेन्टर् के पूर्व-निदेशकः डॉ. तपन् मिश्रा डॉ. व्यासेन सह युक्तानि क्षणानि साझा कृत्वा तं सेमी-कंडक्टर् क्षेत्रे महान् वैज्ञानीकः इति अभिधत्ते।

कार्यक्रमे भाष्यते राजुवास् कुलगुरुः डॉ. सुमन्त् व्यासः यत् डॉ. व्यासः कदापि स्वविद्वत्तां आच्छाद्य न गतवान्। तस्य प्रतिपद्यमानस्य वाक्यस्य गभीरं अर्थं अस्ति। यत् किञ्चित् तकनीकीं वस्तुं वयं पश्यामः, तस्य अन्तरे कियत् विज्ञानं लुप्तम् अस्ति, तद् साधारणभाषायाम् डॉ. व्यासः उपदिशत्। तस्य म्यूजियम् अपि मूर्तरूपं गृह्णाति। तकनीकी विश्वविद्यालयस्य कुलगुरुः डॉ. अखिल् रञ्जन् गर्गः उक्तवान् यथा मन्दिरे गत्वा विशेषः अनुभवः प्राप्यते, तथा डॉ. व्यासस्य गृहे अपि भिन्नः उर्जा अनुभविता। तेन डॉ. व्यासः राष्ट्रस्य महान् वैज्ञानीकः इति कथ्यते तथा तस्य विचाराः विश्वविद्यालये क्रियान्विताः स्युः इति सुझावितम्।

कार्यक्रमे डॉ. नीलम, पंकजगोदारा अपि अनुभवाः सार्वजनिकं कृतवान्। डॉ. व्यासस्य जयंती अवसरं राजकीय डूंगर् महाविद्यालये फ्लाइंग्-शो आयोज्यत। कार्यक्रमे गुमानसिंहः राजपुरोहितः, डॉ. प्रतापसिंहः नन्दकिशोर् सोनी, नन्दकिशोर् व्यासः, रवि अग्रवालः, गणेश् सिहागः, निकिता आचार्यः च लर्निंग् बाय् डुइङ् दलस्य अन्यसदस्याः सहितं बहवः स्थानीयमान्यजनाः उपस्थिताः आसन्।मंचसंचालनम् अमित् व्यासः कृतवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता