Enter your Email Address to subscribe to our newsletters



गांधीनगरम्, 07 नवम्बरमासः (हि.स.)।गुजरातराज्यस्य उपमुख्यमन्त्रिणा हर्षसंघविना वन्दे मातरम् इत्यस्य गीतस्य शतपञ्चाशदधिकशततमवर्षपूर्णोत्सवस्य अवसरं प्रति कच्छजिल्हस्य लखपत्तालुकायां स्थिते सीमाग्रामी मोटीछेर नामके सीमा–चौकीस्थाने सैनिकैः सह राष्ट्रगीतस्य सामूहिकगानं कृतम्। ततः उपमुख्यमन्त्रिणा सैनिकैः सह उपस्थितअधिकारिणां कर्मचारिणां च सहितं शपथं कृत्वा “स्वदेश्याः अपनयनम्” इत्यस्य आह्वानं कृतम्।
अस्मिन् अवसरे उपमुख्यमन्त्रिणा उक्तं यद् वन्दे मातरम् इति राष्ट्रगीतं देशस्य ऐक्यस्य दर्शनं करयति। स्वतंत्रतासंग्रामकाले आजादीसंग्रामे च एतत् वन्दे मातरम् राष्ट्रगीतं राष्ट्रं ऐक्यसूत्रे स्थापनायां प्रमुखं योगदानं दत्तम्। एतत् गीतं देशभक्तेः, त्यागस्य, समर्पणस्य च भावना जागरयति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणया एतत् राष्ट्रगीतस्य शतपञ्चाशदधिकशततमवर्षपूर्णोत्सवस्य सन्दर्भे कश्मीरात् आरभ्य कन्याकुमार्याः पर्यन्तं राष्ट्रव्यापि उत्सवः आचर्यते। सीमापर्यन्तं समुद्रतटपर्यन्तं च सर्वत्र वन्दे मातरम् इत्यस्य सामूहिकगानं क्रियते।
अस्मिन् प्रसङ्गे उपमुख्यमन्त्री हर्षसंघवी बीएसएफ् सैनिकानां मध्ये गत्वा संवादं कृतवान्, च चायापरिचर्चां च आयोजितवान्।
अस्मिन् अवसरे अग्रणी देवजीवर्चन्दः, सीमारेञ्जस्य महानिरीक्षकः चिरागकोर्डिया, वीरेन्द्रसिंहयादवः, जिलाविकासाधिकारी उत्सवगौतमः, 176 बीएसएफ् बटालियनेः कमाण्डेण्टः योगेशकुमारः, अन्ये अधिकारीणः पदाधिकारिणः पुलिसजवानाः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार