वन्दे मातरम् इति गीत ‘एक भारत, श्रेष्ठ भारत’ इत्यस्य लक्ष्यं प्रति प्रेरयति गजेंद्र शेखावतः
नव दिल्ली, 7 नवंबरमासः (हि.स.)।वन्दे मातरम् इति गीतस्य शतपञ्चाशदधिकशततमवर्षपूर्णोत्सवस्य अवसरं प्रति आयोजिते कार्यक्रमे संस्कृत्याः पर्यटनस्य च मन्त्री गजेन्द्रसिंहशेखावत् इत्यनेन उक्तं यद् “वन्दे मातरम् इत्येतत् गीतं स्वतंत्रतासंग्रामकाले देशव्याप
केंद्रीय मंत्री गजेंद्र सिंह शेखावत


नव दिल्ली, 7 नवंबरमासः (हि.स.)।वन्दे मातरम् इति गीतस्य शतपञ्चाशदधिकशततमवर्षपूर्णोत्सवस्य अवसरं प्रति आयोजिते कार्यक्रमे संस्कृत्याः पर्यटनस्य च मन्त्री गजेन्द्रसिंहशेखावत् इत्यनेन उक्तं यद् “वन्दे मातरम् इत्येतत् गीतं स्वतंत्रतासंग्रामकाले देशव्यापिनः आंदोलनेषु सर्वान् एकतासूत्रे बद्धवान्। अद्यापि एषः गीतः तावत् एव प्रासंगिकः अस्ति। सः विकसितभारतस्य जनआन्दोलनस्य मन्त्ररूपेण भवितुम् अर्हति, यः भारतं एकसूत्रे संयोज्य चतुर्दशकोट्यधिकानां नागरिकानां शक्तिं एकत्र सञ्चिनोति। सः अस्मान् एकभारतं श्रेष्ठभारतं इति लक्ष्यस्य प्राप्त्यर्थं प्रेरयति।”

इन्दिरागान्धिनः आन्तरिकक्रीडागृहे शुक्रवारदिने आयोजिते महोत्सवे गजेन्द्रसिंहशेखावतेन उक्तम्— एषः स्मरणोत्सवः वर्षपर्यन्तं चतुर्षु चरणेषु आयोज्यते, यस्य प्रथमचरणस्य आरम्भः अधुना भवति।

प्रथमचरणे देशव्यापिनः कार्यक्रमाः सप्तमीनवम्बरात् चतुर्दशीनवम्बरपर्यन्तं आयोज्यन्ते, यस्यां अवसरे देशभरात् जनाः एतत् गौरवपूर्णं गीतं गायतः स्वं योगदानं दास्यन्ति।

द्वितीयचरणे एकोनविंशतिनवम्बरात् षड्विंशतिनवम्बरपर्यन्तं आध्यात्मिकजागरणद्वारा राष्ट्रीयैक्यसमर्पिताः कार्यक्रमाः सर्वत्र देशे आयोजिताः भविष्यन्ति। वयं वन्दे मातरम् इत्यस्य सांस्कृतिकं राष्ट्रीयं च भावं जनजनान्तं प्रापयितुं प्रयतिष्यामहे। अस्य समापनं गणतन्त्रदिने भव्येन उत्सवेन भविष्यति।

तृतीयचरणे सप्तम्याः अगस्तपर्यन्तं पञ्चदश्यां पर्यन्तं स्वदेशीनिर्देशेन स्वतंत्रतायाः गाथां समर्पयिष्यामः। वयं ईसवीसंवत् 1905 तमे वर्षे आरब्धस्य स्वदेशीआन्दोलनस्य उत्सवं मनिष्यामहे, तं च स्वतंत्रतादिवसेन सम्बद्ध्य ऐतिहासिकभावनां पुनर्जागरयिष्यामः।

अस्य अभियानस्य चतुर्थः अन्तिमः च चरणः यः आगामीवर्षस्य प्रथमनवम्बरात् सप्तमनवम्बरपर्यन्तं भविष्यति, तस्मिन् वयं सामूहिकगायनं युवसहभागं प्रदर्शनानि च माध्यमानि कृत्वा वन्दे मातरम् इत्येतत् स्वमन्त्ररूपेण स्वीकरिष्यामः।

अन्ते शेखावतेन उक्तं यद् अस्य कार्यक्रमस्य अन्तर्गतं प्रधानमन्त्रिणा नरेन्द्रमोदिना वन्दे मातरम् इत्यस्मै समर्पितः एकः पोर्टलः उद्घाटितः। जनाः स्वस्वकण्ठेन गात्वा वन्दे मातरम् इत्येतत् गीतं तस्मिन् पटले अपलोड् कर्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार