अहं भारतं गमिष्यति -ट्रंपः
वाशिंगटनम्, 7 नवंबरमासः (हि.स.)।अमेरिकादेशस्य राष्ट्रपतिः डोनाल्डट्रंपो भारतेन सह व्यापारसम्बन्धिनां चर्चाणां विषये सन्तोषः व्यक्तः कृतः, स च अद्य स्पष्टसंकेतं दत्तवान् यत् सः आगामिवर्षे भारतयात्रां कर्तुं शक्नुयात्। ह्यः गुरुवासरे व्हाइट् हाउस इ
अमेरिकी राष्ट्रपति डाेनाल्ड ट्रंप


वाशिंगटनम्, 7 नवंबरमासः (हि.स.)।अमेरिकादेशस्य राष्ट्रपतिः डोनाल्डट्रंपो भारतेन सह व्यापारसम्बन्धिनां चर्चाणां विषये सन्तोषः व्यक्तः कृतः, स च अद्य स्पष्टसंकेतं दत्तवान् यत् सः आगामिवर्षे भारतयात्रां कर्तुं शक्नुयात्।

ह्यः गुरुवासरे व्हाइट् हाउस इत्यत्र पत्रकारैः सह संवादे सः भारतीयप्रधानमन्त्री नरेंद्रमोदी इत्येतं “मित्रम्” “उत्तमपुरुषं” च इति निर्दिश्य उक्तवान् यत् भारतदेशेन बहुधा रूसीयतेलक्रयो निरुद्धः।

ट्रंपेन अस्मिन् वर्षे अगस्त् मासे भारतविरुद्धं पञ्चाशत् प्रतिशतं आयातशुल्कं आरोपितम्, यस्य पञ्चविंशतिप्रतिशतं शुल्कं रुष्यात् तेलं शस्त्रं च क्रयणस्य विरोधेन आरोपितम्। तस्य आरोपः अस्ति यत् एषा व्यापारक्रिया रुष्यदेशाय युक्रेनदेशविरुद्धं युद्धं निरन्तरं धारयितुं साहाय्यं करोति। किन्तु भारतः सदैव एतं आरोपं निराकरोति।

विशेषतया, ट्रंपस्य एषः वक्तव्यः तस्मिन् समये आगतः यदा उभौ देशौ द्विपक्षीयव्यापारसमझौते विषये उच्चस्तरीयवार्तायां संलग्नौ स्तः।

पत्रकारैः यदा तस्य भारतयात्रायाः योजनां विषये पृष्टः, तदा सः उक्तवान् यद् “अस्माभिः अस्मिन् विषये कार्यं क्रियते। अहं भारतं गमिष्यामि। प्रधानमन्त्री मोदी उत्तमपुरुषः, अहं तत्र नूनं गमिष्यामि।”

ट्रंपेन उक्तं यत् तस्य यात्रा आगामिवर्षे भवेत्। एषः तस्य वक्तव्यः तस्मिन् समये प्राप्तः यदा भारतदेशेन “क्वाड्” शिखरसम्मेलनस्य आयोजनं क्रियते स्म, यस्य तत्र तस्य उपस्थिति विषये अनिश्चितता आसीत्।

क्वाड् इति नाम्ना एकम् अनौपचारिको मंचः अस्ति, यस्मिन् जापान्, अमेरिका, ऑस्ट्रेलिया, भारतश्च सम्मिलिताः, यः भारतप्रशान्तप्रदेशे समृद्धिं सुरक्षां च वर्धयितुं स्थाप्यते। तथापि तस्य सम्मेलनस्य निश्चिततिथिः अद्यापि न प्रकाशिता।

भारतस्य रुष्यात् तैलस्य आयातकारणेन अमेरिका–भारतयोः मध्ये महीनानां कालपर्यन्तं व्यापारवार्ता अवरुद्धा आसीत्, सा इदानीं पुनः आरब्धा। तथापि भारतः अद्यापि ट्रंपस्य “रुष्यात् तेलं न क्रयते” इति दावस्य पुष्टि न कृतवान्। भारतः चीनस्य अनन्तरं रुष्यतेलस्य द्वितीयः महदायातकदेशः अस्ति।

एतेन काले ट्रंपप्रशासनं भारतं बाधयति यत् सः रुष्यदेशस्य स्थाने अमेरिकातः एव तेलं गैसञ्च क्रयेत्। गतवर्षपर्यन्तं उभयदेशयोः द्विपक्षीयव्यापारः एकनवत्यधिकशतकोटिडॉलरपर्यन्तं प्राप्तः आसीत्, येन अमेरिका भारतस्य प्रमुखव्यापारसहभागी अभवत्। प्रधानमन्त्री मोदी तथा ट्रंप् तं व्यापारं पञ्चशतकोटिडॉलरपर्यन्तं नेतुं लक्ष्यं स्थापयतः स्तः।

एतस्मिन् मध्ये नवीदिल्लीस्थितः विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालेन ट्रंपस्य भारतयात्रासम्बन्धिनं वक्तव्यं विषये पृष्टे उक्तं यत् तस्मै तस्मिन् विषयि काचित् सूचना नास्ति। सः पत्रकारान् प्रति उक्तवान् यद् “अहं अस्मिन् समये भवद्भ्यः तद्विषये किमपि वक्तुं न शक्नोमि। यदा तद्विषयीया सूचना लप्स्ये, तदा अहं तत् भवद्भिः सह अवश्यम् अंशं करिष्यामि।”

---------------

हिन्दुस्थान समाचार