Enter your Email Address to subscribe to our newsletters


- शतशोवर्षाणां पुरातनं मदीयः इतिहासः, समाजस्य नीतीनाम् अनीतीनां च साक्षी
रामानुज शर्मा
नव दिल्ली, 07 नवंबरमासः (हि.स)।अहं पाटलिपुत्रं नाम नगरं अस्मि। मम इतिहासः शतसहस्रवर्षपर्यन्तं विस्तृतः अस्ति। अहं न जानामि कियतां नृपाणां राज्यस्य उदयमन्यथाभावं च दृष्टवानस्मि। तेषां प्रजाजनानां च समाजस्य च नीतिनिरीतिषु साक्षी स्थितोऽस्मि। अहं धर्माधर्मयोः साक्षी, न्यायान्याययोश्च साक्षी अस्मि।
मम इतिहासः पञ्चशतानां नवत्यधिके ईसापूर्वे आरभ्यते। हर्यकवंशस्य नृपः अजातशत्रुः मम रूपं मगधस्य राजधानीं कृत्वा पाटलिपुत्रं नाम नगरं निर्मितवान्। सः गङ्गायाः तीरे लघुकोटरूपेण मम प्रारम्भं कृतवान्। उदयनेन गङ्गासोन्नद्योः सङ्गमे मम प्रतिष्ठा कृता, तदानीं अहं मगधस्य राजधानी जाता।
चन्द्रगुप्तमौर्यस्य राजत्वे पाटलिपुत्रं महानगरं जातम्। तृतीये शतके ईसापूर्वे अहं जगतः महतां नगराणां मध्ये एकः आसीत्। चन्द्रगुप्तमौर्येण च सम्राटाशोकेन च अधीनः सन् अहं ज्ञानस्य केन्द्रं जातः। अत्रैव आर्यभट्टः चाणक्यः च महान् विद्वांसौ वसतौ आस्ताम्।
मुगलकालस्य च शेरशाहसूरिकालस्य च युगेऽपि मम महत्त्वं न नष्टम्। शेरशाहसूरिना पाटलिपुत्रं पुनर्जीवितं कृतं, सः आधुनिकप्रशासनस्य ग्रैण्ड ट्रङ्करोडस्य च आधारं स्थापयत्।
बक्सरयुद्धानन्तरं अहं आङ्ग्लानां अधीनं गतः। आधुनिकपट्नाजिलायाः स्थापना आङ्ग्लैः सप्तदशशतके सप्टेम्बरमासे द्विसप्तत्यधिके सहस्रसप्तशते (1770) कृतम्। तदा प्रान्तीयपरिषद्रूपेण मम व्यवस्था अभवत्। षोडशशतके शेरशाहसूरिना अत्र किलानिर्माणं कृतं, परं औरङ्गजेबेन 1704 तमे वर्षे मम नाम ‘अजीमाबाद’ इति परिवर्तितम्।
स्वातन्त्र्यसंघर्षे 1857 तमे वर्षे पीरअली वीरकुँवरसिंहौ च मम भूमौ आङ्ग्लैः सह युद्धं कृतवन्तौ। महात्मनः गान्धेः चम्पारणचले आरब्धः आन्दोलनः अपि अत्र एव प्रवृत्तः। गान्धीमيدانं स्वातन्त्र्यस्य महान् पृष्ठभूमिः आसीत्।
भगवतो बुद्धस्य अपि मम विरासतायां महान् प्रभावः अस्ति। पारम्परिकबौद्धग्रन्थेषु बुद्धेन भविष्यवाणी कृता – इदं ग्रामं कदाचित् महानगरं भविष्यति, परं अग्निविपदाम्बुप्रलयकलहोत्थितभीतिः अस्य स्थायिनी भविष्यति।
सिखधर्मस्य दृष्ट्या पट्नानगरं परमपवित्रं मान्यते। अत्रैव दशमगुरोः श्रीगुरुगोविन्दसिंहस्य जन्म आसीत्, तख्तश्रीपट्नासाहिब इति तेषां तीर्थस्थानं विख्यातम्।
आधुनिके काले अहं भारतस्य बिहारराज्यस्य राजधानी अस्मि। गङ्गायाः दक्षिणतीरे स्थितः अहं न केवलं राजनैतिकप्रशासनिककेंद्रं, अपि तु प्राचीनसंस्कृतेः उद्गमस्थानं च अस्मि। अहं जगतः सर्वातिप्राचीनानां नित्यवसतिनगराणां मध्ये एकः।
मेगस्थनीनामकः यूनानीराजदूतः अपि मम उल्लेखं स्वग्रन्थे इण्डिका नाम्नि कृतवान्। राजशेखरकृतिषु, भगवतीसूत्रे, जियोग्राफिका इत्यादिषु च मम नाम उल्लिखितम्। नवनीतसहायनामकस्य पटना एकः स्वर्गः खो गयाः इत्यस्मिन् ग्रन्थे अपि मम विस्तृतः इतिहासः वर्णितः।
स्वातन्त्र्योत्तरकाले अहं बिहारराज्यस्य राजधानीरूपेण राजकीयसामाजिकानां आन्दोलनानां केन्द्रं अभवम्। विद्यार्थीआन्दोलनं, सामाजिकन्यायचेष्टा, नवसंस्थापनानि च अत्र प्रवृत्तानि। गङ्गायाः प्रवाहविपत्तिः, बाढ़ाद्यप्रकोपाश्च मया सहिता अनुभूताः।
आर्थिकसामाजिकसंघर्षान् अपि अहं अनुभवामि — गरीबी, बेरोजगारी, प्रदूषणं, जनसङ्कुलता, इत्यादयः मम वर्तमानदुःखानि। तथापि मम सांस्कृतिकं तेजः अद्यापि दीप्तम्।
मम प्राचीनविरासत्स्थलानि
महावीरमन्दिरं, खुदाबख्श ओरिएण्टलपुस्तकालयः, कुम्हरारउद्यानं तख्तश्रीहरिमन्दिरजी पट्नासाहिबो गोलघरं च।
एवं मम नाम पाटलिपुत्रं, कुसुमपुरं, पुष्पपुरी च अभवत्। अहं पाटलिपुत्रः, प्राचीनस्य भारतस्य हृदयम्, अद्यापि जीवन्नस्मि।
_________________
हिन्दुस्थान समाचार