पीयूष गोयलस्य भ्रमणे भारत-न्यूजीलैंडयोर्मध्ये एफटीए वार्तायाश्चतुर्थं भ्रमणं पूर्णम्
- गोयलो न्यूजीलैंडभ्रमणे प्रमुख व्यापारिक नेतृभिः सह वार्ता रोटोरुआ, 07 नवंबरमासः (हि.स)। भारतन्यूजीलैण्डयोः शुक्रवासरे प्रस्तावितस्य मुक्तव्यापारसहमतेः चतुर्थचरणस्य वार्तायां समाप्तवन्तौ। उभौ देशौ वार्तायां शीघ्रं समापनार्थं कार्यं कर्तुं सहमतौ
अपने न्यूजीलैंड समकक्ष टॉड मैक्ले के साथ बातचीत करते हुए पीयूष गोयल


अपने न्यूजीलैंड यात्रा के दौरान पीयूष गोयल


न्यूजीलैंड यात्रा के दौरान व्यापारिक नेताओं के साथ पीयूष गोयल


- गोयलो न्यूजीलैंडभ्रमणे प्रमुख व्यापारिक नेतृभिः सह वार्ता

रोटोरुआ, 07 नवंबरमासः (हि.स)। भारतन्यूजीलैण्डयोः शुक्रवासरे प्रस्तावितस्य मुक्तव्यापारसहमतेः चतुर्थचरणस्य वार्तायां समाप्तवन्तौ। उभौ देशौ वार्तायां शीघ्रं समापनार्थं कार्यं कर्तुं सहमतौ अभवताम् । आक्लैण्ड्-रोटोरुआ-नगरयोः भ्रमणकाले गोयल् न्यूजीलैण्डदेशस्य अनेकैः प्रमुखैः व्यापारनेतृभिः सह अपि संवादं कृतवान् । केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः न्यूजीलैण्ड-देशस्य भ्रमणस्य समापनानन्तरं अवदत् यत् भारतं न्यूजीलैण्ड् च वर्धमानस्य सामरिक-आर्थिक-समागमस्य अनुरूपं सन्तुलित-व्यापकस्य, परस्पर-लाभप्रदस्य च व्यापार-सहमतेः शीघ्रं समापनस्य दिशि कार्यं कर्तुं उत्सुकाः सन्ति |. सः अवदत् यत् भारत-न्यूजीलैण्ड्-विनिवेश-वार्तायाः चतुर्थ-चरणं माल-विपण्य-प्रवेशः, सेवाः, आर्थिक-तकनीकी-सहकार्यं, निवेश-अवकाशं च विषये केन्द्रितम् अस्ति सः अवदत् यत् सः न्यूजीलैण्डदेशस्य सफलयात्रायाः समापनम् स्वमित्रेण, समकक्षेण च टोड् मेक्लेना सह मिलित्वा अकरोत् । भ्रमणकाले पीयूषगोयलः भारतस्य न्यूजीलैण्डस्य च व्यापारिकनेतृभिः सह समागमं कृत्वा अनेकेषु कार्यक्रमेषु भागं गृहीतवान्, येषु द्वयोः देशयोः मध्ये दृढजनजनसम्बन्धः सांस्कृतिकसम्बन्धः च प्रतिबिम्बितः। सः अवदत् यत् भारतन्यूजीलैण्डदेशयोः वर्धमानस्य सामरिक-आर्थिक-समागमस्य अनुरूपं सन्तुलित-व्यापक-परस्पर-लाभप्रदसहमतेः शीघ्रं समापनार्थं कार्यं कर्तुं वयं प्रतीक्षामहे |. ऑक्लैण्ड्-रोटोरुआ-नगरयोः भ्रमणकाले गोयल् न्यूजीलैण्ड्-देशस्य अनेकैः प्रमुखैः व्यापारिकनेतृभिः सह संवादं कृतवान्, यत्र वेलोसिटी-सीईओ कार्मेन् विसेलिच्, स्लम्बर्जोन्-सीईओ रञ्जे सिक्का, मांस-उद्योग-सङ्घस्य अध्यक्षः नाथन् गाय, पान-पैक्-प्रबन्धकनिदेशकः टोनी क्लिफोर्डः च सन्ति ततः पूर्वं न्यूजीलैण्ड्-देशस्य कृषि-व्यापार-निवेश-मन्त्री टॉड् मेक्ले-इत्यनेन सह गोयल्-इत्यनेन बे आफ् प्लेन्टी-इत्यस्मिन् टे पुके-कीवी-उद्यानस्य अतीव उत्पादकं भ्रमणं कृतम् कीवी-भारतीयकृषकाणां उत्पादकानां च हार्दिकस्वागतस्य, सूचनाप्रदस्य च भ्रमणस्य कृते सः कृतज्ञतां प्रकटितवान् । सः फलवृक्षस्य विविधता, गुणवत्ता, कृषिप्रथाः, स्थायिविकासप्रयासाः च इति विषये रोचकविमर्शानां कृते कृतज्ञतां प्रकटितवान् उत्पादकतायां गुणवत्तां च वर्धयितुं प्रयत्नानाम् अपि बहुमूल्यं अन्वेषणं प्राप्तवान् । वाणिज्य-उद्योगमन्त्रालयेन अपि उक्तं यत् पीयूषगोयल् न्यूजीलैण्डदेशस्य प्रमुखैः व्यापारनेतृभिः सह संवादं कृतवान् । केन्द्रीयमन्त्री उक्तवान् यत् भारत-न्यूजीलैण्ड-व्यापार-मञ्चे द्विपक्षीयसाझेदारी-विस्तारः आर्थिक-अवकाशाः च प्रदर्शिताः। मञ्चे भारत-न्यूजीलैण्ड-आर्थिकसम्बन्धानां गभीरताम् प्रदर्शयितुं, सहकारितासहकार्यस्य च नूतनावकाशान् अन्वेष्टुं द्वयोः देशयोः वरिष्ठसर्वकारी-अधिकारिणः, प्रमुख-उद्योग-प्रतिनिधिः, प्रमुखव्यापार-हितधारकाः च एकत्र आगताः |.

---------------

हिन्दुस्थान समाचार