Enter your Email Address to subscribe to our newsletters



- गोयलो न्यूजीलैंडभ्रमणे प्रमुख व्यापारिक नेतृभिः सह वार्ता
रोटोरुआ, 07 नवंबरमासः (हि.स)। भारतन्यूजीलैण्डयोः शुक्रवासरे प्रस्तावितस्य मुक्तव्यापारसहमतेः चतुर्थचरणस्य वार्तायां समाप्तवन्तौ। उभौ देशौ वार्तायां शीघ्रं समापनार्थं कार्यं कर्तुं सहमतौ अभवताम् । आक्लैण्ड्-रोटोरुआ-नगरयोः भ्रमणकाले गोयल् न्यूजीलैण्डदेशस्य अनेकैः प्रमुखैः व्यापारनेतृभिः सह अपि संवादं कृतवान् । केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः न्यूजीलैण्ड-देशस्य भ्रमणस्य समापनानन्तरं अवदत् यत् भारतं न्यूजीलैण्ड् च वर्धमानस्य सामरिक-आर्थिक-समागमस्य अनुरूपं सन्तुलित-व्यापकस्य, परस्पर-लाभप्रदस्य च व्यापार-सहमतेः शीघ्रं समापनस्य दिशि कार्यं कर्तुं उत्सुकाः सन्ति |. सः अवदत् यत् भारत-न्यूजीलैण्ड्-विनिवेश-वार्तायाः चतुर्थ-चरणं माल-विपण्य-प्रवेशः, सेवाः, आर्थिक-तकनीकी-सहकार्यं, निवेश-अवकाशं च विषये केन्द्रितम् अस्ति सः अवदत् यत् सः न्यूजीलैण्डदेशस्य सफलयात्रायाः समापनम् स्वमित्रेण, समकक्षेण च टोड् मेक्लेना सह मिलित्वा अकरोत् । भ्रमणकाले पीयूषगोयलः भारतस्य न्यूजीलैण्डस्य च व्यापारिकनेतृभिः सह समागमं कृत्वा अनेकेषु कार्यक्रमेषु भागं गृहीतवान्, येषु द्वयोः देशयोः मध्ये दृढजनजनसम्बन्धः सांस्कृतिकसम्बन्धः च प्रतिबिम्बितः। सः अवदत् यत् भारतन्यूजीलैण्डदेशयोः वर्धमानस्य सामरिक-आर्थिक-समागमस्य अनुरूपं सन्तुलित-व्यापक-परस्पर-लाभप्रदसहमतेः शीघ्रं समापनार्थं कार्यं कर्तुं वयं प्रतीक्षामहे |. ऑक्लैण्ड्-रोटोरुआ-नगरयोः भ्रमणकाले गोयल् न्यूजीलैण्ड्-देशस्य अनेकैः प्रमुखैः व्यापारिकनेतृभिः सह संवादं कृतवान्, यत्र वेलोसिटी-सीईओ कार्मेन् विसेलिच्, स्लम्बर्जोन्-सीईओ रञ्जे सिक्का, मांस-उद्योग-सङ्घस्य अध्यक्षः नाथन् गाय, पान-पैक्-प्रबन्धकनिदेशकः टोनी क्लिफोर्डः च सन्ति ततः पूर्वं न्यूजीलैण्ड्-देशस्य कृषि-व्यापार-निवेश-मन्त्री टॉड् मेक्ले-इत्यनेन सह गोयल्-इत्यनेन बे आफ् प्लेन्टी-इत्यस्मिन् टे पुके-कीवी-उद्यानस्य अतीव उत्पादकं भ्रमणं कृतम् कीवी-भारतीयकृषकाणां उत्पादकानां च हार्दिकस्वागतस्य, सूचनाप्रदस्य च भ्रमणस्य कृते सः कृतज्ञतां प्रकटितवान् । सः फलवृक्षस्य विविधता, गुणवत्ता, कृषिप्रथाः, स्थायिविकासप्रयासाः च इति विषये रोचकविमर्शानां कृते कृतज्ञतां प्रकटितवान् उत्पादकतायां गुणवत्तां च वर्धयितुं प्रयत्नानाम् अपि बहुमूल्यं अन्वेषणं प्राप्तवान् । वाणिज्य-उद्योगमन्त्रालयेन अपि उक्तं यत् पीयूषगोयल् न्यूजीलैण्डदेशस्य प्रमुखैः व्यापारनेतृभिः सह संवादं कृतवान् । केन्द्रीयमन्त्री उक्तवान् यत् भारत-न्यूजीलैण्ड-व्यापार-मञ्चे द्विपक्षीयसाझेदारी-विस्तारः आर्थिक-अवकाशाः च प्रदर्शिताः। मञ्चे भारत-न्यूजीलैण्ड-आर्थिकसम्बन्धानां गभीरताम् प्रदर्शयितुं, सहकारितासहकार्यस्य च नूतनावकाशान् अन्वेष्टुं द्वयोः देशयोः वरिष्ठसर्वकारी-अधिकारिणः, प्रमुख-उद्योग-प्रतिनिधिः, प्रमुखव्यापार-हितधारकाः च एकत्र आगताः |.
---------------
हिन्दुस्थान समाचार