Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 7 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य मीरजापुरजनपदस्य जमालपुरक्षेत्रे बहुआरग्रामस्थिते रविन्द्रालयनामके स्थले प्रवर्तमाने श्रीरामकथायाः द्वितीयदिने गुरुवासरस्य सायंकाले भक्त्या भावनाभिश्च संयुक्ता संध्या जाता। मानसकोकिला पण्डिता विजयलक्ष्मीशास्त्री नाम्नी भगवती श्रीरामजन्मोत्सवकथां श्रावयन्ती श्रद्धालून् भावविभोरान् अकुर्वत्। सा अवदत्— “सत्सङ्गः मनुष्यजीवनस्य महान् वरदानम् अस्ति। तेन दुष्टविचाराणां नाशः भवति। भगवत्भजनं धर्मश्च विना जीवनस्य किमपि मूल्यं नास्ति।” इत्यपि सा व्याचष्टे— “धर्मोऽधर्मश्च नित्यं सह चरतः, किन्तु मनुष्यस्य कल्याणं तस्मिन् एव निर्भरं भवति यत् सः केन मार्गेण गच्छति।” यदा तया अयोध्यापुरे प्रभोः श्रीरामस्य अवतरणप्रसङ्गः श्रावितः, तदा सम्पूर्णः पण्डालः “जय श्रीराम” इति गगनभेदिभिः घोषैः निनादितः। भगवतः जन्मोत्सवे स्त्रियः पारम्परिकं सोहरगीतं गायतः उल्लासपूर्णं वातावरणं निर्मितवन्त्यः, येन सर्वे भक्ताः भक्तिभावेन अश्रुपूर्णनेत्रा अभवन्। कार्यक्रमे रविप्रकाशतिवारी, चिन्तामणिश्रीवास्तव, जङ्गबहादुरसिंह, राजकुमारत्रिपाठी, श्रीपतिउपाध्याय, विजेन्द्रप्रतापसिंह, अवधेशकुमारसिंह, नर्वदेश्वरतिवारी इत्येते बहवः श्रद्धालवः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani