Enter your Email Address to subscribe to our newsletters

आगामिदिवसेषु शैत्येन सह तुषारस्यापि वृद्धिः भविष्यति।
भोपालम्, 7 नवमबरमासः (हि.स.) — उत्तरभारते स्थितेषु हिमालयप्रदेशेषु — जम्मूकाश्मीर-हिमाचलप्रदेश-उत्तराखण्डेषु च प्रवृत्तहिमवृष्टेः प्रभावः अधुना मध्यप्रदेशराज्यस्य समतलप्रदेशेष्वपि अनुभव्यमानः अस्ति। समग्रप्रदेशे रात्रे: तापमानं सामान्यात् षड्दिग्रीपर्यन्तं अधः पतितम्। इन्दौरनगरे नवम्बरमासस्य रात्रयः अद्यतनेषु वर्षेषु अभूतपूर्वतया शीतलाः जाताः। गतदशवर्षेषु एषः पञ्चमः अवसरः अस्ति, यदा न्यूनतमं तापमानं द्वादशदिग्रीभ्यः अधः प्राप्तम्। बुधवासरस्य रात्रौ गुरुवासरं प्रति गच्छन्त्यां मध्ये शीतलवाताः प्रदेशं व्याप्य प्रभावं वर्धयामासुः। सर्वेषु प्रमुखेषु नगरेषु न्यूनतमं तापमानं विंशतिदिग्रीभ्यः अधः लब्धम्।
हिमालयप्रदेशेषु हिमवृष्टेः प्रभावःऋतुविभागेन उक्तं यत् हिमालयप्रदेशेषु — जम्मूकाश्मीर- हिमाचलप्रदेश-उत्तराखण्डेषु च प्रवृत्तया हिमवृष्ट्या अधःप्रदेशेषु शैत्यं वर्धितम्। गुल्मर्गः, केदारनाथः, बद्रीनाथः च हिमेन आवृताः। हिमाचलस्य लाहौल्-स्पीति, किन्नौर:, कुल्लू च जनपदेषु अपि नूतनहिमवृष्टिः दृष्टा। विभागस्य मतानुसारं उत्तरदिशातः आगत्य शीतलवाताः आगामिदिवसेषु रात्रौ तापमानम् अधिकं न्यूनं करिष्यन्ति। एतस्मिन् समये प्रदेशे कस्यचित् वर्षायाः सम्भावना नास्ति।
मध्यप्रदेशे रात्रौ तापमानं राजगढे न्यूनतमं तापमानं ११ दिग्री, धारनगरे १४.१ दिग्री, गुणानगरे १४.७ दिग्री, नौगांव-प्रदेशे १५.१ दिग्री अभवत्। प्रमुखेषु पञ्चनगरेषु— भोपालनगरे १३ दिग्री, इन्दौरे १२.१ दिग्री, उज्जयिन्यां १४.५ दिग्री, ग्वालियरे १६.३ दिग्री, जबलपुरे १८.३ दिग्री सेल्सियस् तापमानं लब्धम्। गतवर्षे नवम्बरमासे इन्दौरस्य न्यूनतमं तापमानं ११.६ दिग्री पर्यन्तं प्राप्तम्।
दिवसे अपि तापमानस्य अवनतिःदिवससमये अपि शीतलता अनुभूयते। गुरुवासरे भोपालस्य अधिकतमं तापमानं २८.४ दिग्री, इन्दौरस्य २८.३, ग्वालियरस्य २८.६, उज्जयिन्याः २९.५, जबलपुरस्य ३०.७ दिग्री सेल्सियस् अभवत्। दमोह-खजुराहो-मण्डला-रीवा-सागर-सतना-उमरिया-नर्मदापुरं-खण्डवा-खरगोन-प्रदेशान् विहाय, अन्येषु जनपदेषु अधिकतमं तापमानं ३० दिग्रीभ्यः अधः आसीत्।
तुषारस्य प्रारम्भःऋतुविशेषज्ञाः वदन्ति यत् आगामिदिवसेषु शैत्येन सह तुषारस्यापि वृद्धिः भविष्यति। सम्प्रति रात्रेः अन्ते प्रातःकाले च लघुतुषारः दृश्यते। मण्डले दृष्टिस्पष्टता केवलं १–२ किलोमीटरपर्यन्तम्, यदा जबलपुर-रीवा-सतनानगरेषु २–४ किलोमीटरपर्यन्तम् आसीत्। विभागः अनुमानं करोति यत् नवम्बरमासस्य एषः प्रारम्भिकः शीतकालः आगामिसप्ताहेषु अधिकं तीव्रः भविष्यति, येन प्रदेशे शैत्यस्य प्रभावः दीर्घकालं स्थास्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani