Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमम्, 7 नवंबरमासः (हि.स.)।नवलटाटाहॉकीअकादम्याः संस्थायाः भारतीयहॉकीक्रीडायाः शताब्दिपूर्णत्वस्मरणार्थं शुक्रवासरे विशेषः कार्यक्रमः आयोजितः, येन अस्याः क्रीडायाः गौरवपूर्णा परम्परा प्रेरणादायिनी च यात्रा उत्सवस्वरूपेण आचरणीयाः आसन्। अस्मिन् अवसरि द्वौ प्रदर्शनीसंग्रामौ आयोजितौ, ये भारतस्य समृद्धहॉकीपरम्परायै क्रीडाभावनायै च समर्पितौ आस्ताम्।
प्रथमसंघर्षे एनटीएचएब्लू इति दलस्य एनटीएचएयेलो इति दलस्य च मध्ये तीव्रं स्पर्धारूपं संघर्षं दृष्टम्। सम्पूर्णखेलकाले रोमांचः चरमसीमायां स्थितः, यत्र उभे अपि दलौ अद्भुतं कौशलं उत्कृष्टं च सामञ्जस्यं प्रदर्शितवन्तौ। अन्ततः एनटीएचएब्लू दलं कठिनसंघर्षानन्तरं त्रयः द्वौ इति रोमांचकविभागेन विजयाम् अलभत। एषः संग्रामः दर्शकानां कृते क्रीडाभावनाया उत्कृष्टहॉकीकौशलस्य च स्मरणीयं प्रदर्शनं जातम्।
---------------
हिन्दुस्थान समाचार