अधिकारी धरातले गत्वा योजनानां करणीयं निरीक्षणम् : उपायुक्‍तः
गुमला, 7 नवंबरमासः (हि.स.)।उपायुक्ता प्रेरणादीक्षितनाम्नी समाहरणालयसभागारे शुक्रवासरे प्रधानमंत्रीजनमनयोजना कल्याणविभागसंबद्धानां योजनानां प्रगतिसमीक्षासभां अध्यक्षतया आचरितवती। सा जिलस्थेषु विभागीयपदाधिकाऱिषु सह विविधेषु बिन्दुषु विस्तृतां चर्चां
बैठक में डीसी समेत अन्‍य


गुमला, 7 नवंबरमासः (हि.स.)।उपायुक्ता प्रेरणादीक्षितनाम्नी समाहरणालयसभागारे शुक्रवासरे प्रधानमंत्रीजनमनयोजना कल्याणविभागसंबद्धानां योजनानां प्रगतिसमीक्षासभां अध्यक्षतया आचरितवती। सा जिलस्थेषु विभागीयपदाधिकाऱिषु सह विविधेषु बिन्दुषु विस्तृतां चर्चां कृत्वा आवश्यकान् दिशानिर्देशान् अददात्। आञ्जनधामसंबद्धस्य वनविभागीयसमस्यायाः समाधानार्थं सा आवश्यककार्यानुष्ठानं कर्तुं निर्दिष्टवती।

उपायुक्तया उक्तं यत् सर्वे अधिकारीणः स्थलीयस्तरे गत्वा कार्ययोजनानां नियमितं निरीक्षणं कुर्वन्तु, येन योजनानां लाभः वास्तविकलाभुकान् प्रति सम्यक् प्राप्नुयात्। प्रधानमंत्रीजनमनयोजनायाः अन्तर्गतं प्रधानमंत्रिणः आवासयोजनायाः तृतीयकिस्त्याः अर्थभरणं शीघ्रं सम्पन्नं कर्तव्यमिति निर्देशः दत्तः।

येषु प्रखण्डेषु अत्यधिकं लंबितमामलानि सन्ति, तेषां प्रखण्डविकासपदाधिकाऱिणः (बीडीओ) दूरभाषेन आहूय तया तिरस्कारः कृतः, चिरं लंबितार्थभरणं शीघ्रं सम्पन्नं कर्तुं अन्यप्रखण्डस्तरीयकार्यानि अपि समाप्तुं निर्देशः दत्तः।

सा अवदत् यत् विद्युत्सम्प्रदायविभागस्य अन्तर्गतं यावत् 1190 संयोजनानि (पीवीटीजीक्षेत्रेषु) प्रदत्तानि, अवशिष्टसंयोजनानि अपि शीघ्रं प्रदातव्यानि। मोबाइलटॉवरस्थापनायाः अन्तर्गतं मंगरूतालाबे स्थितस्य एकस्य टॉवरस्य शीघ्रं संचालनं सुनिश्चितं कर्तुम् आदेशः दत्तः।

शहीदग्रामविकासयोजना, पशुधनविकासयोजना, प्रधानमंत्रिणः रोजगारसृजनकार्यक्रमाः इत्येतेषां योजनानां प्रभाविकं क्रियान्वयनं कर्तव्यमिति निर्देशः अपि दत्तः।

सभायां जिलावनप्रमण्डलपदाधिकारी, डीडीसी गुमला च अन्ये अपि अधिकारिणः कर्मचारिणः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार