प्रधानमन्त्री नरेन्द्रः मोदी अद्य “वन्दे मातरम्” गीतस्य शतपञ्चाशदधिकशततमवार्षिकीसमापनस्य अवसरे वर्षपर्यन्तं प्रवर्तमानस्य उत्सवस्य श्रीगणेशं करिष्यति
नवदेहली, 07 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य प्रातः नूतनदिल्लीस्थिते इन्दिरा गान्धी अन्तःगृहमण्डपे राष्ट्रगीतस्य “वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमवार्षिसम्बद्धं वर्षव्यापि उत्सवस्य शुभारम्भं करिष्यति। अस्मिन् अवसरे प्रधानम
प्रधानमंत्री नरेन्द्र मोदी। फोटो- फाइल


नवदेहली, 07 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य प्रातः नूतनदिल्लीस्थिते इन्दिरा गान्धी अन्तःगृहमण्डपे राष्ट्रगीतस्य “वन्दे मातरम्” इत्यस्य शतपञ्चाशदधिकशततमवार्षिसम्बद्धं वर्षव्यापि उत्सवस्य शुभारम्भं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री एकं स्मारकडाकटिकटं च एकं स्मारकनाणकं च अपि विमोक्षयिष्यति। प्रधानमन्त्री कार्यालयस्य अनुसारम्, एषः कार्यक्रमः अस्य वर्षस्य सप्तमदिनाङ्के नवेम्बरमासस्य आरभ्य आगामिनः वर्षस्य सप्तमदिनाङ्कपर्यन्तं प्रवर्तिष्यते, यः तस्यामररचनायाः शतपञ्चाशदधिकशततमवार्षिकीसमारोहस्य औपचारिकारम्भः भविष्यति — या रचना भारतस्य स्वाधीनतासङ्ग्रामे प्रेरणास्रोतः अभवत्, अद्यापि च राष्ट्रीयैक्यस्य गौरवस्य च प्रतीकं भूत्वा जनमानसि देशभक्तेः भावं जागरयति।

अस्मिन् अवसरे सर्वत्र देशे प्रातः प्रायेण नवदशाधिक नववदनक-समये सार्वजनिकस्थलेषु “वन्दे मातरम्” गीतस्य सम्पूर्णसंस्करणस्य सामूहिकगायनं भविष्यति। अस्मिन् गायने समाजस्य सर्ववर्गीयजनाः सहभागी भविष्यन्ति। विशेषतया वर्षे १८७५ तमे बङ्किमचन्द्रः चट्टोपाध्यायः अक्षयनवमीदिनं प्रति “वन्दे मातरम्” गीतस्य रचनां कृतवान्, यः पश्चात् तस्य प्रसिद्धग्रन्थे ‘आनन्दमठे’ अन्तर्भूतः अभवत्। मातृभूमेः शक्तेः, समृद्धेः, दिव्यतेः च प्रतीकं सः गीतः भारतस्य जागृतराष्ट्रीयचेतनायाः आत्मसम्मानस्य च नित्यं प्रतीकः जाता। प्रधानमन्त्री मोदी महोदयः उत्सवस्य पूर्वसन्ध्यायां स्वगौरवं प्रकट्य “X” इति सामाजिकमाध्यमे लिखितवान् — “श्वः सप्तमदिनाङ्कः नवेम्बरमासस्य सम्पूर्णदेशवासिनां कृते ऐतिहासिकः भविष्यति। वयं ‘वन्दे मातरम्’ गीतस्य गौरवपूर्णं शतपञ्चाशदधिकशततमवर्षसमारोहं मनिष्याम। एषः सः प्रेरकः आह्वानः यः राष्ट्रभक्तिभावेन देशस्य अनेकानां पीढीनां हृदयानि परिपूरितवान्। अस्य विशेषस्य अवसरस्य निमित्तं प्रातः प्रायेण नवदशाधिक त्रिंशद्वादनक-समये दिल्लीपुर्यां समारोहे भागी भविष्यामि। तत्र एका स्मारकपत्राचारचितिका स्मारकनाणकं च विमोक्ष्येते। ‘वन्दे मातरम्’ इत्यस्य सामूहिकगायनमेव अस्य आयोजनस्य मुख्याकर्षणं भविष्यति।”

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA