Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 7 नवंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य रचनायाः शतपञ्चाशदधिकशततमवर्षपूर्णोत्सवस्य अवसरं प्रति शुक्रवारदिने स्वसंदेशः प्रकाशितः। सः अवदत्— वन्दे मातरम् केवलं स्वतंत्रतायाः गीतं नास्ति, अपि तु स्वातन्त्र्यलाभानन्तरं भारतं किम् प्रकारेण भविष्यति इति सुञ्जलम्-सुफलम् इत्यस्य स्वप्नं कोटिशः भारतवासिनां पुरतः स्थापयति। अस्मिन् गीतं भारतमातुः रूपं त्रिदेवीनां स्वरूपैः—सरस्वत्याः लक्ष्म्याः दुर्गायाश्च—समानीकृतम्। अद्य भारतं विद्यायाः समृद्धेः शक्तेः च त्रिषु आयामेषु प्रगतिं कृत्वा तद् स्वप्नं साकारयति। वन्दे मातरम् अस्माकं वर्तमानं आत्मविश्वासेन पूरयति, भविष्यं नवोत्साहेन प्रेरयति, तथा च दर्शयति—न कश्चन संकल्पः असाध्यः, न च कश्चन लक्ष्यं अप्राप्यं।
नवदिल्लीस्थे इन्दिरागान्धी आन्तरिक्षक्रीडागृहे अद्य प्रधानमन्त्रिणा वन्दे मातरम् इत्यस्य वर्षपर्यन्तं चलिष्यन्तः स्मरणोत्सवाः उद्घाटिताः। एते उत्सवाः 7 नवम्बर 2025 तः 7 नवम्बर 2026 पर्यन्तं प्रवर्तिष्यन्ते। अस्मिन् अवसरि प्रधानमन्त्रिणा स्मारकडाकपत्रं विशेषनाणकं च विमोचितम्। तेन उक्तं यत्—1937 तमे वर्षे वन्दे मातरम् इत्यस्य आत्मा पृथक्कृता आसीत्, तस्यांशं निष्कास्य राष्ट्रविभाजनस्य बीजानि रोपितानि। सा विभाजनपरम्परा अद्यापि राष्ट्रस्य कृते चुनौतीरूपेण स्थितवती।
प्रधानमन्त्री अवदत् यद् वन्दे मातरम् इति गीतं भारतमातुः स्वरूपं देव्या त्रिरूपेषु कल्पयति। या माता जननी अपि अस्ति, पालनहारिणी अपि, आवश्यके सति संहारकारिणी अपि। भारतमाता विद्यादायिनी सरस्वती, समृद्धिदायिनी लक्ष्मी, अस्त्रशस्त्रधारिणी दुर्गा च अस्ति। गतवर्षेषु विश्वेन अस्यैव भारतस्य विद्याशक्तिसमृद्धिस्वरूपस्य उदयः दृष्टः। विज्ञानप्रवृत्तिषु अद्वितीया प्रगतिर्जाता, भारतं पंचमं महत्तरं अर्थतन्त्रं जातम्। यदा दहशतवादिनः भारतस्य सुरक्षायां प्रहारं कृतवन्तः, तदा जगत्साक्षिणं जातं—नवभारतं सेवा-सामर्थ्ययोः संतुलितं, प्रतिकारक्षमं च अस्ति।
तेन एव उक्तं यद्वैदिकयुगे एव राष्ट्रसंविधेयता भारतस्य चेतनायां निहिता आसीत्। ये जनाः राष्ट्रं केवलं भौगोलिकसीमाम् इति मन्यन्ते, तेभ्यः राष्ट्रं मातृरूपेण दृष्टुं महद् वस्तु भवेत्। भारतं सभ्यतानां उत्थानपतनयोः मानवानां च अनन्तयात्रायाः साक्षी अभवत्। अस्माभिः अनुभवैरस्माकं सभ्यताया आदर्शाः घर्षिताः, नैतिकशक्तिसंतुलनं च अवगतम्।
उल्लेखनीयम्—अस्मिन् स्मरणोत्सवे अद्य सर्वत्र देशे समाजस्य सर्ववर्गैः सह सार्वजनिकस्थानेषु वन्दे मातरम् इत्यस्य सम्पूर्णरूपं सामूहिकरूपेण गानं कृतम्। बङ्किमचन्द्रचट्टोपाध्यायेन ईसवीसंवत् 1875 तमे वर्षे अक्षयनवम्यां दिने वन्दे मातरम् इति गीतं रचितम्। तत् आनन्दमठ इत्यस्य उपन्यासस्य अंशरूपेण बङ्गदर्शन नाम्नि पत्रिकायां प्रकाशितम्। मातृभूमिं शक्तिसमृद्धिदिव्यतास्वरूपां रूपयित्वा अस्य गीतस्य माध्यमेन भारतस्य ऐक्यं आत्मगौरवं च काव्यरूपेण अभिव्यक्तम्, यत् अद्यापि राष्ट्रियप्रेरणायाः स्रोतः अस्ति।
---------------
हिन्दुस्थान समाचार