Enter your Email Address to subscribe to our newsletters

पटना, 07 नवंबरमासः (हि.स.)।बिहारराज्यस्य विधानसभानिर्वाचनस्य द्विसहस्रपञ्चविंशत्यब्दस्य प्रथमः चरणः मतदानकार्यः गुरुवासरे शान्तिपूर्वकं सम्पन्नः। अस्मिन् चरणे अष्टादशजिलानां एकशतैकविंशतिसभासद्स्थानानि मतदानाय निर्दिष्टानि आसन्। अस्मिन् प्रथमे चरणे सम्पन्ने बहुलमतदानानन्तरं सर्वेषां राजनैतिकदलेषु दृष्टिः अधुना अवशिष्टेषु द्विशत्द्वादशसभासद्स्थानेषु केंद्रिता जाता। सर्वे राजनैतिकदलाः स्वस्वप्रत्याशिनां मतकोषं च सुदृढं कर्तुं सक्रियावस्थायां दृश्यन्ते।
अस्मिन् क्रमणि अद्य बिहारराज्यस्य अनेकजिलेषु प्रधानमन्त्रिणः मुख्यमन्त्रिणः च आरभ्य केन्द्रमन्त्रिणां महानेतॄणां च कार्यक्रमाः निश्चिताः सन्ति। प्रधानमन्त्री नरेन्द्रमोदी अद्य औरङ्गाबादे भभुआ च स्थले एनडीएप्रत्याशिनां समर्थनाय चुनावीसभा करिष्यति। शिवहरनगरे केन्द्रीयमन्त्री चिरागपासवानस्य कार्यक्रमः पुरनहियानामके स्थले भविष्यति। तथैव केन्द्रीयमन्त्री ललनसिंहस्य प्रचारकार्यं गृहद्वारद्वारगमनरूपेण (डोर-टू-डोर) आयोजनं भविष्यति। मुख्यमन्त्री नितीशकुमारः अपि समाहरणालयक्षेत्रे स्थिते मैदानस्थले चुनावीसभा करिष्यति इति सूचना शिवहरनगरे जदयूप्रत्याशिनी श्वेता गुप्ता इत्यनेन प्रदत्ता।
बिहारविधानसभानिर्वाचने अस्मिन् वर्षे प्रत्यक्षं संघर्षः भारतीयजनतादलस्य नेतृत्वे विद्यमानस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य (एनडीए) तथा राष्ट्रियजनतादलस्य (राजद) नेतृत्वे स्थितस्य महागठबन्धनस्य मध्ये एव दृश्यते। तथापि एतयोः मध्ये जनसुराजदलेन अपि सम्पूर्णबलं प्रयुक्तम्।
द्वितीयचरणस्य मतदानकार्यं एकादशे नवम्बरमासे भविष्यति। अस्मिन् चरणे द्विशत्द्वादशसभाासनानि मतदानाय निर्दिष्टानि सन्ति।
द्वितीयचरणे मतदानं भविष्यति यद् वाल्मीकिनगर, रामनगर (अनुसूचितजाति), नरकटियागञ्ज, बगहा, लौरिया, नौतन, चनपटिया, बेतिया, सिकटा, रक्सौल, सुगौली, नरकटिया, हरसिद्धि (अनुसूचितजाति), गोविन्दगञ्ज, केसरिया, कल्याणपुर, पिपरा, मधुबन, मोतिहारी, चिरैया, ढाका, शिवहर, रीगा, बथनाहा (अनुसूचितजाति), परिहार, सुरसण्ड, बाजपट्टी, सीतामढी, रूण्नीसैदपुर, बेलसण्ड, हरलाखी, बेनीपट्टी, खजौली, बाबूबरही, बिस्फी, मधुबनी, राजनगर (अनुसूचितजाति), झंझारपुर, फुलपरास, लौकहा, निर्मली, सुपौल, त्रिवेणीगञ्ज (अनुसूचितजाति), छातापुर, नरपतगञ्ज, रानीगञ्ज (अनुसूचितजाति), फारबिसगञ्ज, अररिया, जोकीहाट, सिकटी, बहादुरगञ्ज, ठाकुरगञ्ज, किशनगञ्ज, कोचाधामन, अमौर, बैसी, कसबा, बनमनखी (अनुसूचितजाति), रुपौली — इति एतेषां क्षेत्राणां सभासद्स्थानानि निर्वाचनाय निर्दिष्टानि।
अतिरिक्ततया धमदाहा, पूर्णिया, कटिहारः, कदवा, बलरामपुर, प्राणपुर, मनिहारी (अनुसूचितजनजाति), बरारी, कोरहा (अनुसूचितजाति), बिहपुर, गोपालपुर, पीरपैंती (अनुसूचितजाति), कहलगांव, भागलपुर, सुल्तानगञ्ज, नाथनगर, अमरपुर, धोरैया (अनुसूचितजाति), बांका, कटोरिया (अनुसूचितजनजाति), बेलहर, रामगढ़, मोहनिया (अनुसूचितजाति), भभुआ, चैनपुर, चेनारी (अनुसूचितजाति), सासाराम, करगहर, दिनारा, नोखा, डेहरी, काराकाट, अरवल, कुर्था, जहानाबाद, घोसी, मखदुमपुर (अनुसूचितजाति), गोह, ओबरा, नबीनगर, कुटुम्बा (अनुसूचितजाति), औरङ्गाबाद, रफीगञ्ज, गुरुआ, शेरघाटी, इमामगञ्ज (अनुसूचितजाति), बाराचट्टी (अनुसूचितजाति), बोधगया (अनुसूचितजाति), गया टाउन, टिकारी, बेलागञ्ज, अत्रि, वजीरगञ्ज, रजौली (अनुसूचितजाति), हिसुआ, नवादा, गोबिन्दपुर, वारसलिगञ्ज, सिकन्दरा (अनुसूचितजाति), जमुई, झाझा, चकाई — एतेषु सभासद्स्थानेषु अपि मतदानं भविष्यति।
---------------
हिन्दुस्थान समाचार