Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 07 नवम्बरमासः (हि.स.)। वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य केन्द्रीयप्रशिक्षण-नियोजनकोशस्य तत्वावधानमध्ये शुक्रवासरे “अनलाक योर पोटेंशियल” इति विषयेन प्रेरणादायकव्याख्यानस्य आयोजनं विश्वविद्यालयस्य इन्क्यूबेशनकेन्द्रे कृतम्। मुख्यवक्ता शिक्षाक्षेत्रस्य प्रख्यातः व्यक्तित्वं के. गिरी इत्याख्यः आसीत्। तेन विद्यार्थिभ्यः आत्मविकासस्य, सकारात्मकचिन्तनस्य, आत्मविश्वासस्य च माध्यमेन सफलता प्राप्तेः सूत्राणि उपदिष्टानि।
स्वीयानुभवान् संविभज्य सः अवदत्— “प्रत्येकस्य मनुष्यस्य अन्तः असंख्याः संभावनाः निहिताः सन्ति। यदि ताः सम्यक् ज्ञायन्ते तथा यथोचितदिशि प्रयत्नः क्रियते तर्हि कोऽपि लक्ष्यं दुरं न भवति।” तेन विद्यार्थिभ्यः संदेशं दत्तम् यत् सफलता केवलं तांत्रिकज्ञानपरं न भवति, किन्तु आत्मानुशासनं, दृढसंकल्पः, नेतृत्वक्षमताच च समानरूपेण आवश्यकाः। सः अवदत्— “स्वयं ज्ञातुं, स्वस्य अन्तर्निहितशक्तिं च अवगन्तुम् एव जीवनस्य प्रगतिपथस्य प्रथमं पादं भवति।”वर्षे 1992 तेन 250 अधिकानि सार्वजनिकविद्यालयानि स्थापयितुं प्रमुखभूमिका वहिता। ततः 1995 वर्षात् अद्यतनं देशे 20 अधिकानि प्रबन्धनसंस्थानानि तेन स्थाप्यन्ते, येभ्यः 5000 अधिकाः छात्राः सफलं व्यवसायमार्गं प्राप्नुवन्ति।
अस्मिन् अवसरे प्रो प्रदीपकुमारः अवदत् यत् “एते प्रकारस्य सत्राणि विद्यार्थिनां व्यक्तित्वविकासे भविष्यनिर्माणे च मीलस्तम्भवत् सिद्ध्यन्ते। विश्वविद्यालयः भविष्येऽपि एतानि प्रशिक्षण-विशेषव्याख्यानानि आयोजयिष्यति।” कार्यक्रमस्य आरम्भे केन्द्रीयप्रशिक्षण-नियोजनकोशस्य निर्देशकः प्रो. प्रदीपकुमारः के. गिरी इत्यस्मै पुष्पगुच्छं दत्त्वा स्वागतं कृतवान्। स्वागत-परिचयभाषणं छात्रया श्रेयमिश्रा नाम्ना प्रस्तुतं कृतम्। कार्यक्रमे प्रो. अविनाश डी. श्याम पार्थडीकर, त्रिपाठी, दिव्यांशु, संजयः, आयुषगुप्ता, रुद्रांशचतुर्वेदी, वैभवसिंह इत्यादयः अनेकाः विद्यार्थिनः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani