Enter your Email Address to subscribe to our newsletters

बीकानेरम्, 7 नवंबरमासः (हि.स.)। वन्दे मातरम् गीतस्य 150वर्षपूर्त्यै वन्दे मातरम्@150 नामकः कार्यक्रमः शुक्रवारदिने जूनागढस्य पुरतः सांस्कृतिक-सन्ध्यायाः आयोजनं कृतम्। अस्मिन अवसरपरिषद् केंद्रीयकारागृहस्य “आशायें: द बैंड्” नामकः बैंड् सुमधुरस्वरलहरिणः विक्षिप्य, देशभक्त्या पूर्णानि गीत-प्रस्तावनाः दर्शकैः प्रदत्तवन्तः, यत् सर्वान् मंत्रमुग्धान् कृतवन्ति।
अस्मिन् अवसरपरिषद् केंद्रीयविधिमन्त्री अर्जुनराममेघवालः उक्तवान् यत् बंकिमचन्द्र-चटर्जी लिखितं एतत् गीतं प्रत्येकभारतीयस्य हृदये देशभक्तेः भावनां संचारयति।
जिला-कलेक्टर् नम्रता वृष्णि उक्तवन्तः यत् राष्ट्रगीतस्य 150वर्षपूर्त्यै आयोज्य वन्देमातरम्@150 शृङ्खलायाम् अस्य कार्यक्रमस्य स्थानं भविष्यत्। तया उक्तम् यत् अस्य शृङ्खलायां 26 नवम्बरपर्यन्तं संविधानदिवसपर्यन्तं सततक्रियाः आयोज्यन्ते। सा अधिकाधिकजनान् देशभक्त्या पूर्णेषु एतेषु कार्यक्रमेषु सहभागं करोतु इति आह्वानं कृतवती।
अस्याम् अवसरपरिषदि मानेखान तथा नत्थू-खानदलैः सह बीएसएफ् देशभक्त्या पूर्णानि गीतानि प्रदर्शितानि।
अतिरिक्तः जिला-कलेक्टर् (नगरम्) रमेशदेवः, काराधीक्षकः डॉ. अनुराग् शर्मा, पर्यटनसंयुक्तनिदेशकः अनिलराठौड़ः, सुमनछाजेड़ः, महावीर् रांका, डॉ. सत्यप्रकाश आचार्यः, गुमान् सिंह् राजपुरोहितः, वेदव्यासः जसराज् सीवरः, महेन्द्रढाका, तोऱारामकूकणा च बीएसएफ् अधिकारीणः सहितं स्थानीयजनसमूहः उपस्थितः आसन्। कार्यक्रमस्य संचालनं गोपालः जोशी कृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता