राज्यनिर्वाचनायुक्तेन सह मिलित्वा सदस्यैर्मतगणना कार्यस्य वैकल्पिकस्थलस्य चयनम् आगृहीतम्
रांची, 7 नवंबरमासः (हि.स.)। झारखंडवाणिज्यवणिज्यसंघसंघटनस्य (फेडरेशन ऑफ झारखंड चेम्बर ऑफ कॉमर्स एंड इंडस्ट्रीज) प्रतिनिधिमण्डलं शुक्रवासरे राज्यनिर्वाचनआयोगस्य आयुक्तां अलकतिवारीनाम्नीं प्रति शिष्टाचारसाक्षात्कारं कृतवन्। चेम्बरे राज्यनिर्वाचनआयुक्त
राज्‍य चुनाव आयुक्‍त से मुलाकात करते चेंबर के पदाधिकारी


रांची, 7 नवंबरमासः (हि.स.)। झारखंडवाणिज्यवणिज्यसंघसंघटनस्य (फेडरेशन ऑफ झारखंड चेम्बर ऑफ कॉमर्स एंड इंडस्ट्रीज) प्रतिनिधिमण्डलं शुक्रवासरे राज्यनिर्वाचनआयोगस्य आयुक्तां अलकतिवारीनाम्नीं प्रति शिष्टाचारसाक्षात्कारं कृतवन्। चेम्बरे राज्यनिर्वाचनआयुक्तपदग्रहणसंदर्भे ताम् अभिनन्द्य, झारखंडोच्चन्यायालयेन प्रदत्तनिर्देशानुसारं मतगणनाकर्मणि पण्डराबाजारस्य स्थाने अन्यं वैकल्पिकं स्थलम् चयनयितुं निवेदनं कृतवान्।

अस्मिन् अवसरि चेम्बराध्यक्षः आदित्यः मल्होत्रानामधेयः अवदत् यत् कृषिमण्ड्याः दुकानेषु गोदामेषु च प्रशासनद्वारा कृताधिग्रहणेन चतुर्मासपर्यन्तं व्यापारः विघ्नितो भवति। सः अवदत् यत् एषा समस्या राज्यस्य अन्येषु अपि जिलासु दृश्यते, यत्र निर्वाचनमतगणनाकर्मणि जिलाप्रशासनं कृषिमण्ड्याः दुकानेषु गोदामेषु च अधिग्रहणं करोति।

चेम्बराध्यक्षेन एतस्मिन्नपि विषये चिन्ता व्यक्ता जाता यत् चेम्बरस्य याचिकायाः आधारं कृत्वा झारखंडोच्चन्यायालयेन दत्तानां निर्देशानां पालनार्थं चेम्बरे राज्यनिर्वाचनआयोगं जिलाप्रशासनं च प्रति निरन्तरं निवेदनं कृतम्, तथापि सकारात्मकाश्वासनेनापि अद्यापि तस्मिन् दिशि प्रयत्नः न जातः। अस्मात् कारणात् समीपवर्ती निगमनिर्वाचने जिलाप्रशासनं पुनः पण्डराकृषिबाजारस्य दुकानेषु गोदामेषु च अधिग्रहणं करिष्यति इति आशङ्कया व्यापारीणः चिन्तिताः सन्ति।

वार्ताक्रमे राज्ये दीर्घकालपर्यन्तं रूढानां नगरनिगमनिर्वाचनानां प्रक्रियायाः त्वरणे अपि चर्चा अभवत्। प्रतिनिधिमण्डले व्यापारकारणेन नगदराशिं वहन्तां व्यापारिणां प्रति आवागमनसीमायाः पुनरवलोकनं कर्तुम्, वैधव्यवहारप्रमाणं प्रदर्शयित्वा तेषां प्रति शैथिल्यं दातुं च याचना कृतवती।

राज्यनिर्वाचनआयोगस्य आयुक्ता अलकतिवारी प्रतिनिधिमण्डलस्य उक्तीन् गम्भीरतया शृत्वा तेषां विषयेषु सकारात्मकक्रियायाः आश्वासनं दत्तवती।

प्रतिनिधिमण्डले चेम्बराध्यक्षः आदित्यः मल्होत्रा, महासचिवः रोहितअग्रवालः, सहसचिवः नवजोतअलङ्गः, कोशाध्यक्षः अनिलअग्रवालः इत्येते उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार