'वंदे मातरम् इति गीतस्य प्रचार-प्रसारो राष्ट्रिय स्तरे चरणबद्धरीत्या करिष्यते : अमितशाहः
पटना, 07 नवंबरमासः (हि.स.)।केंद्रीयगृह–मन्त्री भारतीयजनतापक्षस्य वरिष्ठनेत्रा च अमितशाहेन शुक्रवारदिने पटनानगरे देशस्य राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य शतपञ्चाशदधिकशततमवर्षगांठं प्रति एकं राष्ट्रव्यापि–अभियानं आरम्भितं घोषितम्। अस्य अभियानस्य उद्
अमित शाह पटना में वंदे मातरम गीत की 150वीं  वर्षगांठ के मौके पर


पटना, 07 नवंबरमासः (हि.स.)।केंद्रीयगृह–मन्त्री भारतीयजनतापक्षस्य वरिष्ठनेत्रा च अमितशाहेन शुक्रवारदिने पटनानगरे देशस्य राष्ट्रगीतस्य वन्दे मातरम् इत्यस्य शतपञ्चाशदधिकशततमवर्षगांठं प्रति एकं राष्ट्रव्यापि–अभियानं आरम्भितं घोषितम्। अस्य अभियानस्य उद्देश्यं देशव्यापिनि विविधासु स्थानिकभाषासु अस्य गीतस्य प्रचारप्रसारः करणम् अस्ति।

अमितशाह उक्तवान् यत् एषः राष्ट्रव्यापी अभियानः देशे सर्वत्र क्रमशः प्रवर्तिष्यते, यस्मिन् अनेकाः जनाः अस्य गीतस्य विविधानां स्थानिकभाषानां रूपेण अनुवादं कृत्वा तस्य संदेशं प्रसारयिष्यन्ति। अस्मिन् अभियानमध्ये एकः डिजिटल–उपक्रमोऽपि भविष्यति, यस्य विषयः #वन्देमातरम्150 इति भविष्यति, सः च सामाजिक–माध्यमेषु प्रसारितः भविष्यति।

केंद्रीयगृह–मन्त्री अमितशाहः केंद्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन सह भारतीयजनतापक्षनेता विनोदम् तावडे इत्यनेन च सह समारोहे स्वदेशी–संकल्पपत्रस्य पठनेन संकल्पं कृतवान्। शाह इत्यनेन उक्तं यत् वन्दे मातरम् इत्यस्य अभियानं देशव्यापि प्रवर्तिष्यते, यत् सर्वासु भारतीयभाषासु प्रचारितं भविष्यति, येन अस्य गीतस्य भावना प्रत्येकभारतीयनागरिकस्य हृदयं पर्यन्तं गमिष्यति।

ते अवदन्यद्“भारतं केवलं भूमेः खण्डः नास्ति, अपितु सा एकः संस्कृतिः, एकः विचारः च अस्ति। संस्कृतिरेव अस्मान् ऐक्यसूत्रे बद्धवती।”

ते जनसंघस्य भारतीयजनतापक्षस्य च राष्ट्रवादी–विचारधारां स्मृत्वा अवदन् यत् पक्षे सदा राष्ट्रीयहितं स्वदेश्यभावनां च सर्वोपरि स्थापयति। तदनुसारं कार्यक्रमे उपस्थिताः सर्वे जनाः स्वदेशी–संकल्पपत्रम् अपठन्, यस्मिन् विदेशी–उत्पादानां स्थाने भारतीय–वस्तूनाम् अपनयनम्, ग्रामे ग्रामे स्थानिक–उत्पादनस्य प्रोत्साहनं, युवानां च स्वदेश्य–महत्त्वे जागरणम् इत्येतानि प्रतिज्ञातानि।तत्र भारतीय–भाषानां अधिक–उपयोगेऽपि बलं दत्तम्।अन्ते अमितशाहः बिहार–विधानसभानिर्वाचनार्थं राष्ट्रिय–जनतान्त्रिक–गठबन्धनस्य पक्षे प्रचारं अपि करोति स्म। सः अद्य जमुई–भागलपुरयोः जनसभां, पूर्णियायां च मार्गयात्रा अपि करिष्यति। पूर्णियायां तस्य रोड–शो सदर–विधानसभा–क्षेत्रस्थे आर्‌एन्‌–साह–चतुष्पथः–स्थिते वीरसिंह–स्मारके आरभ्य लखनलाल–चतुष्पथः, खीरु–चतुष्पथः गत्वा आस्थामन्दिरे समाप्यते।

---------------

हिन्दुस्थान समाचार