Enter your Email Address to subscribe to our newsletters

कानपुरम्, 07 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य कानपुरजनपदे फूलबागे स्थिते नानारावपार्के राष्ट्रवादस्य अग्रदूतः बङ्किमचन्द्रचट्टोपाध्यायेन वर्षे १८७५ तमे रचितस्य राष्ट्रगीतेः “वन्दे मातरम्” इत्यस्य १५० वर्षाणां पूर्णतास्मरणार्थं विशेषः भव्यः कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण महापौरः प्रमिलापाण्डेय उपस्थिताभवत्।
अस्य समाचारस्य विवरणं शुक्रवारदिने जिलाधिकारी जितेन्द्रप्रतापसिंहेन दत्तम्। तेन उक्तं यत् अस्मिन् वन्दे मातरम् स्मरणोत्सवे विद्यालयीयविद्यार्थिनः, स्काउट्स्, जनप्रतिनिधयः, सांस्कृतिकसंस्थाः,समाजसेविनः, प्रशासनिकाधिकारिणः च महता संख्यया उत्साहपूर्वकं सहभागीभूताः। कार्यक्रमे वन्दे मातरम् इत्यस्य सामूहिकगायनं सम्पन्नम्, च स्वाधीनतासङ्ग्रामे अस्य गीतस्य प्रेरकभूमिकां स्मृतवन्तः। महापौरः प्रमिलापाण्डेय अवदत् — “वन्दे मातरम् अस्माकं राष्ट्रीयगौरवस्य, सांस्कृतिकधरोहरायाः, च स्वाधीनतासङ्ग्रामस्य प्रेरकशक्तेः च प्रतीकः अस्ति। एषः गीतः प्रत्येकं भारतीयं स्वमातृभूमेः प्रति गर्वेण, प्रेम्णा, कर्तव्यनिष्ठया च पूरयति।” सा अवदत् यत् अद्यतनम् आयोजनं युवानां राष्ट्रभक्तिं अधिकं प्रबलं करिष्यति तथा च अस्मान् एकताभावेन देशस्य विकासे समर्पणाय प्रेरयिष्यति।
विधायकः नीलिमाकटियार अवदत् — “बङ्गालस्य पावनभूमौ रचितं एतत् गीतं भारतीयसंस्कृतेः, मातृभूमिभक्तेः, आध्यात्मिकचेतनायाश्च अद्भुतं संगमं द्योतयति। वन्दे मातरम् राष्ट्रभक्तेः तादृशीं ज्योतिं प्रज्वालितवद् या स्वाधीनतासङ्ग्रामं जनान्दोलनरूपं कृतवती।”विधायकः सरोजकुरील् उक्तवती — “वन्दे मातरम् इत्यस्य १५०वीं वर्षगांठस्मरणे शुभाशंसाः। एषः गीतः राष्ट्रप्रेमस्य, साहसस्य, सर्वस्वार्पणस्य च प्रेरणां ददाति।”विधायकः सुरेन्द्रमैथानी अवदत् — “वन्दे मातरम् गीतं देशव्यापिन्या स्वाधीनताचेतनां जगार, स्वाधीनतासङ्ग्रामाय नवां ऊर्जां प्रदत्तवान्।”
विधायकः महेशत्रिवेदी अवदत् — “वन्दे मातरम् केवलं गीतं नास्ति, अपितु मातृभूमेः प्रति समर्पणस्य, स्वाभिमानस्य च अमरः उद्घोषः अस्ति। एषः गीतः नवपीढीं देशहिताय कर्मणि प्रेरयति।” जिलापञ्चायतोपाध्यक्षः स्वप्निलवरुणः अवदत् — “वन्दे मातरम् भारतीयात्मनः स्वरः अस्ति, यस्मिन् प्रत्येकयुगे युवानः राष्ट्रनिर्माणे प्रेरिताः अभवन्। एतेषाम् आयोजनानां माध्यमेन युवानां देशभक्तिः, संस्कृतिभावः, कर्तव्यबोधश्च सुदृढः भवति।”
जिलाधिकारी जितेन्द्रप्रतापसिंहः उक्तवान् — “स्वाधीनतासङ्ग्रामे वन्दे मातरम् गीतस्य योगदानं अतुलनीयम्। १८५७ तस्य प्रथमस्वाधीनतासङ्ग्रामस्य अष्टादशवर्षात्पश्चात् रचितम् एतत् गीतं भारतीयसंस्कृतेः, सभ्यतायाः, मातृभूमेः प्रति अटूटभक्तेः च भावनात्मकं चित्रणं करोति। वन्दे मातरम् तस्मिन्नेव काले भारतीयेषु नूतनं आत्मविश्वासं, साहसं, स्वाभिमानं च जागरूकृतवद्। एषः गीतः अंग्रेजराज्यस्य विरोधिनां देशवासिनां कृते प्रेरणायाः, शक्तेः, ऐक्यस्य च प्रतीकरूपेण स्थितवान्।”
अस्मिन् अवसरे विधानसभा–अध्यक्षप्रतिनिधिः सुरेन्द्रअवस्थी, डी.सी.पी. रवीन्द्रकुमारः, डी.सी.पी. श्रवणकुमारः, सी.डी.ओ. दीक्षाजैनः, एस.डी.एम्. सदर/संयुक्त–मजिस्ट्रेट् अनुभवसिंहः, ए.डी.एम्. वित्त–राजस्व विभागे डॉ॰ विवेकचतुर्वेदी, ए.डी.एम्. नगरं डॉ॰ राजेशकुमारः, जिलाविकासाधिकारिः आलोकसिंहः च अन्ये च जनपदस्तरीयाधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani