(लीड) वंदे मातरम् इति केवलं शब्दो न, भारतस्य आत्मा संकल्पस्य स्वरः च : प्रधानमंत्री मोदी
नव दिल्ली, 7 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेंद्रः मोदी इत्युक्तवान् यत् वन्दे मातरम् इति केवलं शब्दः नास्ति, किन्तु एषः मन्त्रः, ऊर्जा, स्वप्नं च संकल्पः च अस्ति। एषः गीतः मातृभूमेः प्रति भक्तेः समर्पणस्य च प्रतीकभावना अस्ति या अस्मान् अतीतेन
प्रधानमंत्री मोदी


नव दिल्ली, 7 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेंद्रः मोदी इत्युक्तवान् यत् वन्दे मातरम् इति केवलं शब्दः नास्ति, किन्तु एषः मन्त्रः, ऊर्जा, स्वप्नं च संकल्पः च अस्ति। एषः गीतः मातृभूमेः प्रति भक्तेः समर्पणस्य च प्रतीकभावना अस्ति या अस्मान् अतीतेन संयोजयति, वर्तमानकाले आत्मविश्वासं जनयति, भविष्याय च साहसं ददाति।

प्रधानमन्त्री मोदीअद्य नूतनदिल्लीमध्ये राष्ट्रीयगीतस्य वन्दे मातरम् इत्यस्य शतपञ्चाशदधिकद्विशततमवर्षपूर्तेः अवसरं प्रति वर्षपर्यन्तं चलिष्यन्ति उत्सवानां शुभारम्भं कृतवान्। तेन वन्दे मातरम् विषयकं विशेषस्मारकनाणकं डाकचिटिका च प्रकाशिता।

अवसरे अस्मिन् सः उक्तवान् यत् वन्दे मातरम् इत्यस्य मूलभावः अस्ति भारतमाता, भारतस्य शाश्वतसंकल्पना च। यदा एषा चेतना शब्दरूपेण लयरूपेण च प्रकटिता तदा वन्दे मातरम् इति महान् रचना उद्भविता। दास्यकालस्य समये एषः एव उद्घोषः भारतस्य स्वातन्त्र्यसंकल्पः अभवत्। वन्दे मातरम् स्वाधीनतासंग्रामस्य स्वरः जातः, यः प्रत्येकक्रान्तिकारिणः जिह्वायां, प्रत्येकभारतीयस्य हृदये च निनादितः।

प्रधानमन्त्री स्मारितवान् यत् बङ्किमचन्द्रचटर्जी नामकः महाकविः यदा १८७५ तमे वर्षे ‘बङ्गदर्शन’ नाम्नि पत्रिकायां एतत् गीतं प्रकाशितवान् तदा कश्चन न अचिन्तयत् यत् एषः गीतः स्वाधीनताचलनस्य आत्मा भविष्यति। १८९६ तमे वर्षे रवीन्द्रनाथटागोरमहाशयः कांग्रेससभायां एतत् गीतं गायन्, १९०५ तमे वर्षे च बंगभङ्गान्दोलनकाले एषः एव प्रमुखः नादः अभवत्। वन्दे मातरम् केवलं आङ्ग्लशासनविरोधिनः जनान् एकत्र नीतवान् न, अपि तु समृद्धं सुजलां सुफलां भारतं प्रति स्वप्नमपि जागरितवान्।

प्रधानमन्त्री उक्तवान् यत् एषः गीतः स्वातन्त्र्यसेनानिनां प्रेरणास्रोतः आसीत्, अद्यापि च एषः स्वाधीनतारक्षणसंकल्पस्य प्रतीकः अस्ति। बङ्किमबाबुना मातृभूमिः ज्ञानदेवी सरस्वती, समृद्धिदेवी लक्ष्मी, शक्तिदेवी दुर्गा च इत्येवं चित्रिता। एषः भावः अद्य भारतं विज्ञानतन्त्ररक्षणस्वावलम्बनक्षेत्रेषु अग्रणीं राष्ट्ररूपेण स्थापयति। यदा भारतः चन्द्रस्य दक्षिणध्रुवे पादं स्थापयामास, यदा अस्माकं कन्याः युद्धविमानानि चालक्यन्ति, अथवा विज्ञानक्रीडायोः क्षेत्रयोः नूतनानि शिखराणि स्पृष्टवन्त्यः, तदा सर्वभारतीयानां हृदयात् एकः स्वरः निःसृतः यद्भारतमाताकीजय, वन्दे मातरम्।

प्रधानमन्त्री उक्तवान् यत् वन्दे मातरम् केवलं स्वातन्त्र्यगीतं न, किन्तु भारतस्य आत्मनः अभिव्यक्तिः अस्ति। अस्मिन् अवसरि सः सर्वान् ज्ञातानज्ञातांश्च स्वातन्त्र्यवीरान् नतवान्, येन वन्दे मातरम् उद्घोष्य स्वजीवनं न्यवेदयन्।

समारोहे केन्द्रीयमन्त्री गजेन्द्रसिंहशेखावतो, दिल्लीनगरपालः विनायकुमारसक्सेना, मुख्यमन्त्री रेखागुप्ता च सहिताः अनेके गण्यमान्यजनाः उपस्थिताः आसन्।

एषः कार्यक्रमः राष्ट्रियगीतस्य वन्दे मातरम् इत्यस्य शतपञ्चाशदधिकद्विशततमवर्षपूर्तेः निमित्तं ७ नवम्बर २०२५ आरभ्य ७ नवम्बर २०२६ पर्यन्तं चलिष्यन्ति कार्यक्रमानां आरम्भः अस्ति। अस्याः अन्तर्गतं देशव्यापीजनभागितायाः हेतोः सार्वजनिकस्थानेषु वन्दे मातरम् इत्यस्य सामूहिकगायनं विविधानि आयोजनानि च करिष्यन्ते।

---------------

हिन्दुस्थान समाचार