Enter your Email Address to subscribe to our newsletters

बेलेमम् (ब्राजीलः), 07 नवंबरमासः (हि.स.)।संयुक्तराष्ट्रमहासचिवः एण्टोनियो गुटेरेस नामकः वर्धमानस्य वैश्विकतापमानस्य एकस्मिन् अर्धदशांशसेल्सियस इत्यस्मात् न्यूनतरे स्थाने नियमनम् अकुर्वताम् विश्वनेतॄणां प्रति कटुवचनानि उक्तवान्। सः अवदत् यत् एषा असफलता तेषां नैतिकपतनस्य असावधानतायाश्च चिह्नम् अस्ति। सः संचेतनाम् अपि दत्तवान् यत् अस्य सीमायाः अल्पकालिकमपि उल्लङ्घनं गम्भीरपरिणामान् जनयिष्यति, यस्य फलतः पर्यावरणतन्त्रं विनश्येत।
संयुक्तराष्ट्रस्य जलवायुपरिवर्तनसम्मेलनस्य यत् कान्फ्रेन्स् ऑफ् पार्टिस् (सीओपी ३०) इत्याख्यं अनौपचारिकं अधिवेशनं गुरुवासरे आरब्धं तत्र प्रारम्भिकसत्रे सः भाषणं दत्तवान्।
सः अवदत् यद्“अनेकानि संस्थानानि पर्यावरणस्य विनाशेन लाभं प्राप्नुवन्ति। अब्जडॉलरपरिमितं धनं जनतां मोहयितुं प्रगतेः विघ्नं च कर्तुं व्ययीकृत्यते, च बहवः नेता स्वहितानि एव तत्र अन्विष्यन्ति।”
त्रिंशताधिकेषु राष्ट्राध्यक्षेषु प्रत्यक्षं संभाषमाणः सः अवदत् यत् अस्माभिः निर्णेयम् अस्ति यत् वयं अग्रे गन्तुम् इच्छामः वा नाशं प्राप्नुयामः वा। एषा नैतिकतया च असावधानतया च महती असफलता।”
एतेषां वचनेषु एव विश्वमौसमविभागः (डब्ल्यूएमओ) गुरुवासरे प्रकाशितया रिपोर्टया महासचिवस्य उक्तीनां पुष्टिं कृतवान्। तस्यानुसारं पृथिवीं ऊष्णां कुर्वन्त्यः हरितगृहगैसाः भयंकरं वर्धनं प्राप्ताः। उक्तं च यत् वर्षं २०२५ इतिहासे द्वितीयं वा तृतीयं वा अत्यूष्णं वर्षं भविष्यति, च सर्वे दश अत्यूष्णवर्षाणि गतदशके एव अभवन्।
सम्मेलने विश्वस्य प्रायेण शतपञ्चाशत् राष्ट्राध्यक्षाः नेतारः वा स्वविचारान् प्रस्तुत्य वक्तारः भविष्यन्ति इति अपेक्ष्यते। तथापि ये देशाः जलवायौ अत्यधिकं प्रदूषणं प्रसारयन्ति, यथा अमेरिका चीन भारत रूस च, ते यदि न भागं गृह्णन्ति तर्हि अस्य शिखरसम्मेलनस्य सफलतायाः विषये संशयः उत्पन्नः।
अमेरिकादेशः तत्र कञ्चन प्रतिनिधिं न प्रेषितवान्। अमेरिकीराष्ट्रपतिः डोनाल्ड् ट्रम्पः स्वस्य प्रथमकार्यकाले एव पेरिससहमतेर्निवृत्तः अभवत्। किन्तु तस्योत्तराधिकारी पुरातन अवरोधकफुफ्फुसीयरोग बाइडन् पुनः पर्यावरणसम्झुतेषु सम्मिलितवान्। पुनः ट्रम्पस्य पुनर्निर्वाचनेन अमेरिका पुनः तस्मात् निवृत्तः अभवत्।
गौरवणीयं यत् सीओपी इत्यस्य त्रिंशततमं सत्रं अधिकारिकरूपेण नवम्बरमासस्य दशमदिनात् एकविंशतिदिनं पर्यन्तं भविष्यति। इदानीं तु अनौपचारिकचर्चाः तथा पूर्वसज्जाकार्याणि प्रवर्तन्ते।
---------------
हिन्दुस्थान समाचार