“वन्दे मातरम् केवलं गीतमात्रं नास्ति, अपितु भारतस्य आत्मनः अमरः पुकारः अस्ति” — इति चौधरी भूपेन्द्रसिंहः।
मुरादाबादः, 07 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य महानगरशाखायाः तत्वावधानमध्ये, महानगराध्यक्षेन गिरीशभण्डूला इत्यनेन नेतृत्वेन, भारतस्य राष्ट्रियगीतस्य “वन्दे मातरम्” इत्यस्य १५० वर्षाणां पूर्णतास्मरणार्थं लाइनपारप्रदेशस्थिते एस.डी.एम्. इन्टर्-क
भाजपा मुरादाबाद महानगर के तत्वावधान में वन्देमातरम के गौरव पूर्ण 150 वर्ष पूर्ण होने के उपलक्ष्य में आयोजित कार्यक्रम को संबोधित करते प्रदेश अध्यक्ष चौधरी भूपेंद्र सिंह व अन्य।


भाजपा मुरादाबाद महानगर के तत्वावधान में वन्देमातरम के गौरव पूर्ण 150 वर्ष पूर्ण होने के उपलक्ष्य में आयोजित कार्यक्रम में उपस्थित प्रदेश अध्यक्ष चौधरी भूपेंद्र सिंह व अन्य।


भाजपा मुरादाबाद महानगर के तत्वावधान में वन्देमातरम के गौरव पूर्ण 150 वर्ष पूर्ण होने के उपलक्ष्य में आयोजित कार्यक्रम में दीप प्रज्जवलित प्रदेश अध्यक्ष चौधरी भूपेंद्र सिंह व अन्य।


मुरादाबादः, 07 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य महानगरशाखायाः तत्वावधानमध्ये, महानगराध्यक्षेन गिरीशभण्डूला इत्यनेन नेतृत्वेन, भारतस्य राष्ट्रियगीतस्य “वन्दे मातरम्” इत्यस्य १५० वर्षाणां पूर्णतास्मरणार्थं लाइनपारप्रदेशस्थिते एस.डी.एम्. इन्टर्-कॉलेज् नामके स्थले कार्यक्रमः आयोजितः।

अस्मिन् अवसरे मुख्यातिथिरूपेण उपस्थितः भाजपाप्रदेशाध्यक्षः चौधरीभूपेन्द्रसिंहः अवदत्— “स्वातन्त्र्यसंग्रामस्य आत्मा यः वन्दे मातरम् गीतम् आसीत्, सः अधुना नवभारतस्य संकल्पस्य प्रतीकत्वं प्राप्नोति। एषः केवलं गीतमात्रं नास्ति, किन्तु भारतस्य आत्मनः सा अमरा पुकारा या अस्मान् गुलाम्याबन्धनात् मुक्तिं प्रति प्रेरितवती।” भूपेन्द्रसिंहः पुनः उक्तवान्— “वन्दे मातरम् केवलं मातृभूमेः स्तुतिः नास्ति, अपितु तस्मिन् राष्ट्रस्य प्रति श्रद्धा, त्यागः, समर्पणं च अन्तर्निहितं वर्तते। एषः गीतः अस्मान् स्मारयति यत् अस्माकं राष्ट्रं केवलं सीमाभिः न, अपि तु साझा-संस्कृत्या, भावनाभिः, कर्तव्यबोधेन च निर्मितम् अस्ति। राष्ट्रियगीतं वन्देमातरम् गुलाम्याबन्धनेन बद्धं भारतं स्वातन्त्र्यस्य मार्गे निनयत्। यदा यदा भारतं संकटेन ग्रस्तं जातं, तदा तदा एषः गीतः प्रत्यक्षं प्रत्येकभारतीयहृदये नूतनां ऊर्जा, साहसं, ऐक्यं च प्रसारितवान्।”

भाजपाप्रदेशकार्यालयेन ज्ञापितं यत् अद्य ७ नवम्बरतिथौ अष्टादशस्थानेषु १५० कार्यकर्तारः सामूहिकं वन्दे मातरम् गानं सभां च आयोजनं कुर्वन्ति। एते कार्यक्रमाः आग्रा, अलीगढ, अयोध्या, बरेली, गोरखपुर, कानपुर, लखनऊ, मेरठ, मुरादाबाद, प्रयागराज, सहारनपुर, वाराणसी, फिरोजाबाद, झाँसी, गाजियाबाद, मथुरा, शाहजहाँपुर, गौतमबुद्धनगर इत्येषु स्थानेषु सम्पन्नाः भवन्ति। ततः ८ नवम्बरतः १५ नवम्बरपर्यन्तं सर्वेषु जिलामुख्यालयेषु कार्यक्रमाः भविष्यन्ति, यस्मिन् सांसदाः, विधायकाः, वरिष्ठनेतारः, सामान्यजनाश्च व्यापकं सहभागं करिष्यन्ति। अभियानस्य अन्तर्गतं विधानसभा–मण्डल–स्तरेषु तिरंगयात्राः, प्रभातफेर्यः, बाइकरेल्यः, साहित्यप्रदर्शनानि च आयोजितानि भविष्यन्ति। महाविद्यालयेषु विद्यालयेषु च निबन्ध, कविता, चित्रकलास्पर्धाश्च अपि प्रवर्तिष्यन्ते।

अन्ते सर्वेषां प्रति कृतज्ञतां व्यक्त्वा भाजपामहानगराध्यक्षः गिरीशभण्डूला अवदत्— “*वन्दे मातरम्* इति शब्दः माताभारत्याः साधना आराधना च अस्ति। एषः शब्दः अस्माकं वर्तमानं नवेन आत्मविश्वासेन पूरयति, च भविष्ये प्रगतिं प्रति नूतनं साहसं प्रेरयति।”

कार्यक्रमस्य सञ्चालनं महानगरोपाध्यक्षेन विशालत्यागिना कृतम्। कार्यक्रमे भाजपाप्रदेशोपाध्यक्षः एवं एम्.एल्.सी. सतपालसैनी, क्षेत्रीयोपाध्यक्षः मानसिंहगोस्वामी, नगरविधायकः रितेशगुप्तः, महानगरभाजपासङ्गठनप्रभारी मोहनलालसैनी, महापौरः विनोद अग्रवालः, एम्.एल्.सी. डॉ॰ जयपालसिंह व्यस्तः, एम्.एल्.सी. गोपालअञ्जनः, गोसेवायोगसदस्यः दीपकगोयलः, जिलापञ्चायतोपाध्यक्षः डॉ॰ शैफालीसिंह, देवराजसिंहचौहानः, पूर्वसांसदः वीरसिंहः, क्षेत्रीयसहमीडियाप्रभारी निमितजयसवालः, महानगरमीडियाप्रभारी राजीवगुप्तः च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani